Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 307
________________ 254 नयचक्रम् / [विध्युभयारः भेदाश्चात्मा येषां तानि सत्वादीन्यपृथग्भूतसमवस्थानस्वरूपभेदात्मकानि तद्भावात् / क्षीरोदकवद् देश-कालाभेदेन सह भवनेऽपि सङ्गत्यैक्यावस्थानस्वरूपत्वविशेषणात् / क्वचित् कदाचित् पृथग् भवनाभावादित्युक्तं भवति / तत्स्वरूपभेदात्मकत्वं च वादि[प्रतिवादि]प्रसिद्धम् / दृष्टान्तो वरणादितमस्त्ववद् यथा वरणसदनापध्वंसन-बैभत्स्यादिगौरवाणां परस्परतो भिन्नानां छादन-स्तम्भन-विशरणारोचन-विषादाधोगमनधर्माणां भेदात्मकत्वे सत्यपि मोहात्मकतमःखारूप्यानतिक्रमेणैक्यमपृथग्भवन-समवस्थानस्वरूपभेदात्मकत्वात् तथाऽस्मादेव हेतोः सत्त्वादीन्येकमिति / अत्राह- अपृथग्भवन-समवस्थानेत्यादि, जात्यन्तरत्वसाधनानि यावद् गुरुरित्येता(त्युभा)भ्यामन्य इति / ननूतमन्वयवीत एव, अत्राह- कथं पुनरेतदुपलभ्यते सुख-[दुःख]-मोहा जात्यन्तराणीति ? अत्रोच्यते-सुखं लवप्रवृत्तिशीलं प्रकाशकं दृष्टम् , गुखाश्च करणप्रकाशास्तस्मात् प्रवृत्ति-नियमाभ्यामन्ये / तथा दुःखं चलमप्रकाशकं प्रवृत्तिशीलं दृष्टम् , दुःखाश्च करणप्रवृत्तयस्तस्मात् प्रकाश-नियमाभ्यामन्याः / तथा मोहो गुरुरप्रकाशको दृष्टः, मूढाश्च करणनियमास्तस्मात् प्रकाश-प्रवृत्तिभ्यामन्य इति / एतेनाध्यात्मिकानां [कार्य-कारणात्मकानां] इत्यादिनोत्तरेण ग्रन्थेन तैर्यग्योनादि-संसारगताध्यात्मिककाय-कारणात्मकभेदानां सुख-दुःख-मोहमयत्वातिदेशः कार्य-कारणात्मकत्वात् तेपामपीति / अस्य ग्रन्थस्यार्थव्याख्यानं साधनैरेव क्रियते- सत्त्व-रजस्तमांसि जात्यन्तराणि, लक्षणभेदात् / चेतनशरीरवत् , लक्षणभेदः सत्वं लघ्वप्रवृत्तिशीलं दृष्टमित्यादि तत्साधनैर्भाष्ये सुलिखितमिति न विवृण्महे / तथा रजस्तमसोरन्यत्वापादनसाधनान्यनुगन्तव्यानि यावद् गुरुरित्येता(त्युभा)भ्यामन्य इति / - आचार्य उत्तरमाह- ननु लक्षणभेदहेतुत्वमित्यादि, यावत्तमस्त्ववत्। लक्षणभेदहेतूनां लघुत्वादीनामप्यहेतुत्वमेतेनैव प्रत्युक्तत्वात् / कथम् ? लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यप्येकम् , अपृथग्भूतसमवस्थानस्वरूपलक्षणभेदात्मकत्वात् , [वरणा]दिभिन्नलक्षणमत(तम)स्त्ववत् / तथैव व्याख्येयम् , लक्षणशब्दाधिक्येन विग्रहस्त्व(स्तु तत्स्व)रूपमेव लक्षणं स एवा(व) भेदो यस्येति / तस्मादिति तस्मात् तादृक्स्वरूपलक्षणभेदात्मकत्वमप्यहेतुः / अतो नान्यत्वं सत्चादीनामिति / इतर आह-नापृथग्भूतेत्यादि हेत्वसिद्धिप्रतिपादनसाधनानि लोकप्रसिद्धदृष्टान्तानि यावत् प्रदीपादिव घट इति लोष्टदृष्टान्तो वक्ष्यते / सुख-दुःख-मोहै। पुरुषभोग्यैरन्योऽन्यतोऽन्यैरुपेत इत्यतिदेशसाधनोक्तिकाल उत्तरत्र ! अपृथग्भूतसमवस्थानस्वरूप[म]सिद्धम् / तत् कथमिति चेत् ? साधनैरेवोच्यते-सुखं मोहाद्

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384