Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 267
________________ 214 नयचक्रम् / [विध्युभयार:विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थैवेतीत्थं विनिद्रावस्थया सहैक्यं जाग्रदवस्थायाः। विनिद्रावस्थास्वात्मत्वं च सर्वावस्थानां पुरुषस्वात्मत्वात् त्वयैवाभ्युपगतम् / एवमितरेऽपीति विनिद्रावस्थैव सुप्तावस्था विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थावत् , विनिद्रावस्थैव सुषुप्तावस्था विनिद्रावस्थास्वात्मत्वात् विनिद्रावस्थावत् , तथा जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् / अस्यापि पूर्ववयाख्या / एवं जाग्रदवस्थया सहैक्यं विनिद्रावस्थायाँ व्याख्येयम् / एवमितरेऽपीत्यतिदेशः / जाग्रदवस्थैव सुप्तावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् / जाग्रदवस्थैव सुषुप्तावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् , तथा सुप्तावस्थैव विनिद्रावस्था सुप्तावस्थास्वात्मत्वात् सुप्तावस्थावत् / एवमितरेऽपीत्यतिदेशः / सुषुप्तावस्थैव जाग्रत्सुप्तावस्थे सुषुप्तावस्थास्वात्मत्वात् सुपुप्तावस्थावत् , एवमेवमवस्थानांप्रत्येकं विशेष्य परस्परत ऐक्यं भावितम् / सामान्येनापि सर्वोपसंहारेणोच्यते-यैवान्यावस्था सैवान्यापि एकखात्मत्वात् सैवेति / अथवा ऽवस्थानामपि प्रत्येकभेदेषु परस्परात्मत्वापादनेन मनुष्यतिर्यगमरादिषु घटपटतृणादिषु चैक्यमुन्नेयमिरात्मकमितरंदितरात्मत्वात् तत्स्वात्मवदिति / इति पुरुष एवेत्यादि, यावद्भेदाभाववदिति / इति-असात् कारणादेकत्वात् यत् प्रोक्तम् 'सर्वत्र सम्भाव्याभावात् सर्वाव्यापिता पुरुषस्येति तदुपनयति 'पुरुष एवेदं सर्व (श्वेता० 3 / 15) इत्यतिदेशाभावो भेदाभावादिति / अतिदेशोऽतिसर्जनं पुरुषात्मकत्वव्याख्या तद्भावनेत्यर्थः / पुरुषेण वास्याप्रत्यक्षेणेदंशब्दवाच्यस्य प्रत्यक्षस्यातिदेशः / अनेन वा तस्या प्रत्यक्षस्यातिदेशः / सर्वमेव तन्मयमिति / किं चान्यत्-उपवर्णनेत्यादि, यावयवस्थाभाव एवेति / उप सामीप्ये / सामीप्येन वर्णनमुपवर्णनम् , विशेषधर्मेण न सामान्यधर्मेण / सामान्यधर्मस्य दूरत्वाद् यथा पुरुषोऽयं समुत्थायोपविष्टत्वात् पाण्यादिसञ्चलनाच्छिरःकण्डूयनादिति / नार्थत्वादिति / उपवर्णनेन भिन्नानि रूपाण्यासां विनिद्राजाग्रत्सुप्तसुषुप्तत्वादिविशेषवर्णनेन तैश्चतूरूपैर्भिन्नैर्व्यतिकरः सङ्करश्च तासां प्राप्तावित्थमुक्तैकत्वात् / व्यतिकरो विनिद्रावस्थास्वात्मत्वं जाग्रदवस्थास्वात्मनः, जाग्रदवस्थास्वात्मत्वं विनिद्रावस्थास्वात्मनः / एवमितरयोरवस्थयोरपीतरेतरस्वात्मत्वप्राप्तिरेतयोश्च तत्स्वात्मप्राप्तिस्तयोरेतत्स्वात्मप्राप्तिः / स्वतश्च दानशीलतपोविशेपैनरकावाप्तिहिँसादिभिः स्वर्गावाप्तिः / स्वर्ग दुःखानुभवनं नरके सुखानुभवनं, पुरुषतत्त्वज्ञानान्मुक्तिरिति / सङ्करस्तु क्षीरोदकसंयोगवदविवेचनीयविनिद्रावस्थावात्मत्वमित्येतौ व्यतिकरसङ्करौ प्राप्तौ, ताभ्यां च व्यतिकर१ सहैक्यं विनिद्रावस्थया गेऽधिकः पाठः। 2 °तदेतरा ग / 3 °समि° ग।

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384