Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 124
________________ ७६ दुर्गा - पुष्पाञ्जलिः सेवे सैरिभसंमर्दरक्षणेषु कृतक्षणाम् ||३|| तत्तत्कालसमुद्भ तरामकृष्णादिसेविताम् । 'त्रिपु चतुर्थ तैलवदासेच्यम् ।' (शिवसू तृतीय उन्मे २० ) अयं भाव -त्रिषु जाग्रदादि पदेपु, चतुर्थं शुद्धविद्याप्रकाशरूपं तुर्यानन्दरसात्मकं धाम, तैलवत्-आसेच्यम् । यथा तैलं क्रमेण अधिकाधिकं प्रसरद् आश्रयं व्याप्नोति तथा आसेच्यम् । एतदुपष्टम्भेनैव 'जाग्रत्स्वप्नसुषु तेषु तुर्याभोगसंभवः । इत्यादिकमप्यासूत्रितम् । जायदाद्यवस्थाभिरनुवृत्तमेतत्तरीयमेव महास्फुरत्तादिशरागमेपूद्धोप्यते । एतत्सर्वमभिप्रेत्य तन्त्रालोके 'यस्य यद् यत् स्फुटं रूपं तज्जायदिति मन्यताम् । यदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृश ॥ अस्फुट तु यदाभाति सुषुप्त तत् पुरोऽपि यत् । त्रयस्यास्यानुसन्धिस्तु यद्वशादुपजायते । स्रकसूत्रकल्पं तत्तुर्यं सर्वभेदेपुं गृह्यताम् ॥' इति | आचार्य शंकरभगवत्पादैरपि सौन्दर्यलहर्याम् 'तुरीया कापि त्वं दुरधिगम निःसीममहिमा ।' इत्यादिना तुरीयाया माहात्म्यमुन्मीलितम् । तुर्यातीतञ्च परमप्रमातृतयावस्थितं महाप्रक्राशरूपं सर्वभावेष्वनुस्यूतम् । यदुक्त ं स्पन्दशास्त्रे 'जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलव्धृतः ॥' इति । प्रतिव्यक्ति प्रतिप्रकाशं तत्तत्कार्यसंपादनवेलासु किमपि लोकोत्तरमद्भुत च कौशलमातन्वतीमित्याशयः । विलक्षणाम् अलौकिकैश्वर्यवतीम् । सैरिभो महिषासुर. तज्जनितो यो लोकानां समई: अरुन्तुदं निष्पीडनम्, ततो रक्षणेषु रक्षाकर्मसु, कृन. विहित क्षण. उत्सवो अनया ताम् । महालक्ष्मीस्वरूपेणावतीणां महिपमर्दिनीमित्यर्थ | सेवे तादात्म्येन आलये | ४- तत्तत्कालेषु कृतयुगादि द्वापरान्तेपु, समुद्भूताः अवतारविग्रहत्वेन पृथिव्यामवतीर्णा ये राम-कृष्णप्रभृतयः पूर्णपाड्गुण्यमहिमानों महापुरुषा. तै. सेविता

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201