Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
गोमती-महिमा
गङ्गा वा यमुना नितान्तविषमां काष्ठां समालम्भितामातस्त्वं तु समाकृतिः खलु यथापूर्वं वरीवर्तसे ॥ २ ॥ या व्यालोलतरङ्गाबाहु विकसन्मुग्धारविन्देक्षणं भौजङ्गी गतिमातनोति परितः साध्वी परा राजते । पीयूषादपि माधुरीमधिकयन्त्यारादुदाराशया साऽस्मत्पातकसातनाय भवतास्रोतस्वती गोमती ॥३॥ कुम्भाकारमुरीकरोषि कुहचित्वाप्यर्धचन्द्राकृति धत्से भूतलमानयष्टिघटनामालम्बसे कुत्रचित् ।
३- येति कर्तृपदम् । व्यालोलाः अतिचञ्चलाः तरङ्गाः कल्लोला एव वाहू यस्मिन् तदिति गतेविशेषणम् । विकसत् यत् मुग्धं सुन्दरं अरविन्दं रक्तोत्पलं तदेव ईक्षणं नयनं यस्मिन् तादृशम् । भुजगो जारः, तस्य इयं भौजङ्गी ताम् । कुलटाजनोचितां गतिं प्रवृत्ति आतनोति रचयति । परितः समन्ततः परा उत्कृष्टा साध्वी सच्चरित्रा कुलवधूरिव राजते शोभते । 'राजृ दीप्तौ' इत्यतः कर्तरि लट् । या हि कुलटा न सा साध्वी भवितुमर्हति इति विरोधाभासो नामात्र अलङ्कार. । तत्परिहारप्रकारस्तु-भुजङ्गः सर्पः, स इव कुटिला वका गति गमनं यस्या सा तथाभूतेत्यर्थाश्रयणात् । एवं परत्र साध्वी मनोहरा इत्यर्थकल्पनाच । उदार कृपामसृणः आशय आकूतं यस्याः सा तथाभूता सती । आरात् समीपतः । पीयूषात् अमृतरसादपि माधुरी जलगतं माधुर्यं अधिकयन्ती अधिकमधिकं वर्धयन्ती । 'तत्करोतीति णिच् । सा स्रोतस्वती वेगवती, गोमती अस्मत्पातकस्य दुरितजातस्य, सातनाय तनूकरणाय, भवतात भूयात् ।
४-कुहचित् कस्मिंचित् स्थले, कुम्भाकारं कुम्भो घट. स इव प्राकार स्वरूपं उरीकरोषि अङ्गीकरोषि । कुम्भसदृशं प्रवहन्ती दृश्यसे इत्यर्थः । क्वापि अर्धचन्द्राकृति अर्धचन्द्रखण्डमिव आकारं धत्से धारयसि । कुत्रचित् भूतलस्य भूमण्डलस्य मानयष्टि. मानदण्डम् । तस्या. घटना आकारं आलम्बसे प्रपद्यसे । क्वापि अन्त. स्वक्रोडे तडागस्य वर्तनतया संस्थापकतया सिद्धाश्रमं सिद्ध. सद्य. सिद्धिप्रदो य आश्रमः तम् । सिद्धिभूमि सुयसे प्रकटीकरोषि । अस्या

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201