Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
दुर्गा-पुष्पाञ्जलि
अन्तः क्वापि तडागवर्तनतया सिद्धाश्रमं सूयसे मात!मति ! यातभङ्गिविधया नानाकृतिर्जायसे ॥ ४ ॥ रोधोभङ्गिनिवेशनेन कुहचिद्वापीयसे पीयसे क्वाप्युत्तालतटाधराम्बुकलया कूपायसे पूयसे । मातस्तीरसमत्वतः क्वचिदपां गर्वायसे त्रायसे कुत्रापि प्रतनुस्पदेन सरितो नालीयसे गीयसे ॥ ५ ॥ तानासन्नतरानपि क्षितिरुहो याः पातयन्ति क्षणात्तास्वर्थो घुणकीर्णवर्णघटनन्यायेन संगच्छताम् ।
उपकण्ठे विभ्राजमानं चण्डिकायतनं सिद्धाश्रमतया लोके प्रसिद्धमित्यादि पुरावृत्तं चण्डिका-स्तुतौ विवृतं तत एव द्रष्टव्यम् । हे मातः गोमति ! यातस्य गतागतस्य या भङ्गिः रचनाविच्छित्ति', तस्याश्च या विधा प्रकार , तया नानाकृतिः विविधाकाररमणीया जायसे संपद्यसे ।
५- रोधसः तीरस्य 'कूल रोवश्च तीरंच प्रतीरं च तटं त्रिषु ।' इत्यमरः । या भङ्गिः रचना, तस्याः निवेशनेन विन्यासेन कुहचित् कुत्रचित्, वापीयसे वापीमिव आचरसि । वापी इव परं गाम्भीर्य धारयसि इत्यर्थ । वापी नाम जलाशयविशेषः । 'वापी स्नातुमितो गतासि' इति काव्यप्रकाशः । पीयसे जनै.
आस्वाद्यसे च । क्यापि उत्तालं उच्छितं, यत् तटं तीरं, तस्य अधरे तले अम्बुकलया जलसमृद्धथा कूपायसे कूपसदृश आकारं प्रपद्यसे । पूयसे लोकान् पवित्रीकरोषि । हे मात. ! तीरस्य समत्वत., समभागावस्थानात्, क्वचित् अपांजलानाम् । संवन्धसामान्ये पष्टी । गतः भूछिद्रं खातं वा । स इव आचरसि गर्ताकारेण परिणमसि । त्रायसे रक्षा करोपि । कुत्रचित् पदेन जलसन्निवेशेन प्रतनुः विशेषत. कृशशरीरा सती, सरित. नद्या , नाली इव जलनिर्गममार्ग इव आचरसि । गीयसे जनैः प्रशस्यसे च ।
६- याः स्रोतस्विन्यः सरितः, आसन्नतरानपि तीरसश्लिष्टानपि किं पुनरगतानित्यर्थः । तान् सच्छायान् । क्षितिरुह. वृक्षकदम्बकान् । क्षणात् निमेषमात्रादेव, पातयन्ति धराशायिनं कुर्वन्ति । तासु घुणकीर्णवर्णघटनान्यायेन घुणा' काष्टादिभक्षकाः कृमिविशेपा , ते कीर्णा दष्टतया उत्कीर्णा या वर्णानां

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201