Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 181
________________ मथुरा-माधुरी अधिगताऽधिकदक्षिणमण्डलं मुदितमुक्तिसतीवरकाञ्चिका सदनुकम्पकृतिस्थितिशालिनी । सुरचितारचिताघविनाशना ॥ १३ ॥ सृष्टिचातुर्यरूपा तस्याः अविकलं समग्र यत् आकलनं तस्य श्रलया गेहभुता । एवम् के यमुनाजले शिप्राजले वा वीनां पक्षिणां ये कलाः श्रव्यक्तमधुराः शब्दाः तेषा अविकलं यथायथं यत् कलनं ग्रहणं तस्य आलया शरणीभूता । पते कवीनां कालिदासादीनां याः कलाः कवित्वसाम्राज्यवैभवायमानाः तेषां अविकलं वास्तविकं आमूलचूडं च यत् आकलनं, वाग्विलासानां परिभावनं, तस्य आ समन्तात् लयः संश्लेषः अस्ति अस्यामिति तथाभूता । १३ – अधिकदक्षिणमण्डलं अधिकाः अनेके ये दक्षिणा : उदारपुरुषाः, तेषां मण्डलं वर्ग, अधिगता संप्राप्ता । काञ्चीपते - अधिकं सप्तपुरीणां मध्ये सर्वापेक्षया विशेषरूपेण, दक्षिणमण्डलं दक्षिणां दिशं अधिगता संप्राप्ता । यतः कावी हि दक्षिणभारते विराजते । ज्योतिर्गणनाक्रमेण तदिदं सोपपत्तिकमपीति परीक्षणीयम् । " श्रयमिह अक्षांशगणनाक्रमः सप्तपुरीणां नामानि कावी द्वारका उज्जयिनी काशी" अयोध्या ... ... ... ... ... ... :: ... ... ... ... ... ... ... ... २६° १४८ मथुरा २७ १२६ हरद्वार २६ १५५' एवमिह दर्शितेन गणनाक्रमेरा कान्च्याः सर्वतो दक्षिणत्वं गरिणतगोलसिद्धम् । सती प्रशस्ता अनुकम्पा दया येषां ते सदनुकम्पाः, दयाशालिनः तैः कृता विहिता या स्थितिः अवस्थानं तया शालते शोभते इति सदनुकम्पकृतिस्थितिशालिनी । ... .. १३३ अक्षांशा. ६५६ ... २२।१५ २३°१६' २५।२०

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201