Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
मथुरा-माधुरी
अधिगताऽधिकदक्षिणमण्डलं
मुदितमुक्तिसतीवरकाञ्चिका
सदनुकम्पकृतिस्थितिशालिनी ।
सुरचितारचिताघविनाशना ॥ १३ ॥
सृष्टिचातुर्यरूपा तस्याः अविकलं समग्र यत् आकलनं तस्य श्रलया गेहभुता । एवम् के यमुनाजले शिप्राजले वा वीनां पक्षिणां ये कलाः श्रव्यक्तमधुराः शब्दाः तेषा अविकलं यथायथं यत् कलनं ग्रहणं तस्य आलया शरणीभूता । पते कवीनां कालिदासादीनां याः कलाः कवित्वसाम्राज्यवैभवायमानाः तेषां अविकलं वास्तविकं आमूलचूडं च यत् आकलनं, वाग्विलासानां परिभावनं, तस्य आ समन्तात् लयः संश्लेषः अस्ति अस्यामिति तथाभूता ।
१३ – अधिकदक्षिणमण्डलं अधिकाः अनेके ये दक्षिणा : उदारपुरुषाः, तेषां मण्डलं वर्ग, अधिगता संप्राप्ता । काञ्चीपते - अधिकं सप्तपुरीणां मध्ये सर्वापेक्षया विशेषरूपेण, दक्षिणमण्डलं दक्षिणां दिशं अधिगता संप्राप्ता । यतः कावी हि दक्षिणभारते विराजते । ज्योतिर्गणनाक्रमेण तदिदं सोपपत्तिकमपीति परीक्षणीयम् ।
"
श्रयमिह अक्षांशगणनाक्रमः
सप्तपुरीणां नामानि
कावी
द्वारका
उज्जयिनी
काशी"
अयोध्या
...
...
...
...
...
...
::
...
...
...
...
...
...
...
...
२६° १४८
मथुरा
२७ १२६
हरद्वार
२६ १५५' एवमिह दर्शितेन गणनाक्रमेरा कान्च्याः सर्वतो दक्षिणत्वं गरिणतगोलसिद्धम् ।
सती प्रशस्ता अनुकम्पा दया येषां ते सदनुकम्पाः, दयाशालिनः तैः कृता विहिता या स्थितिः अवस्थानं तया शालते शोभते इति सदनुकम्पकृतिस्थितिशालिनी ।
...
..
१३३
अक्षांशा.
६५६
...
२२।१५
२३°१६'
२५।२०

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201