Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
११६
गोमती-महिमा गोमन्ताचलदारिके ! तव तटे तूघल्लतापादपे सद्यो निवृतिमेति भक्तजनता तामैहिकामुष्मिकीम् ।। ६ ।। एतत्तापनतापतप्तमुदकं माभूदितीवान्तिके माद्यत्पल्लवतल्लजद्रुमतती यत्रातपत्रायते । मातः ! शारदचन्द्रमण्डलगलत्पीयूषपूरायिते । शय्योत्थायमजसमाह्निककृते त्वां बाढमभ्यथये ॥ ७॥ एकं चक्रमवाप्य तत्रभवतो दाक्षायणीवल्लभादेवो दैत्यविनाशकस्त्रिभुवने स्वास्थ्यं समारोपयत् ।
अक्षराणां घटना निष्पत्ति. । तन्न्यायेन, अर्थात् लोकप्रसिद्धेन घुणाक्षरन्यायेन । अर्थः प्रयोजनं, सङ्गन्छता संघटतां नाम । अप्रयासोपनत कदाचिदेतदेवं सम्भाव्यतां न पुनः सार्वत्रिकमिति भावः । हे गोमन्ताचलदारिके ! गोमन्ताचलस्य एतन्नाम्ना प्रसिद्धस्य शैलस्य दारिके तनये । उद्यन्त्यः उदयं गच्छन्त्यः प्ररोहन्त्यो वा लताः पादपाश्च यस्मिन् । तथाभूते तव तटे भक्तजनता श्रद्धालुर्लोकः । तां ऐहिकी इह लोकभवां । आमुष्मिकी परलोकभवां च । सद्योनिर्वृति स्नानसमकालमेव संसारिकं सुखं मुक्तिपदश्च । एति अधिगच्छति ।
७- तापनः सहस्ररश्मि. सूर्य., तस्य तापेन ऊष्मणा संतप्तं उष्णं एतत् उदकं पानीय मा भूत् नैव जायताम् । इतीव एवं मत्वैव, माद्यन्ती हर्षोल्लासमधिगच्छन्ती, पल्लवतल्लजानां कोमलकिसलयानां, द्रुमाणां वृक्षाणां च तती पक्ति यत्र यस्याः तीरोपान्ते, आतपत्रायते प्रातपात् त्रायते इत्यातपत्रम् छत्रम् । तदिव आचरति । कूलस्थिताभिक्षश्रेणीभिश्छत्रच्छायामिव तन्वतीमित्याशय । हे मातः ! शारदचन्द्रस्य स्फीतप्रकाशस्य शरत्कालिकस्येन्दो मण्डलात, गलत् स्रवत् यत् पीयूपपूरं अमृतस्य निष्यन्द', तदाकारतां गते । अजस्र निरन्तरं, शय्योत्थाय प्रातःप्रबोधसमयादुत्तरक्षणे एव । आह्निकस्य अह्ना साध्यं आह्निकम् , ठन् । स्नान-सन्ध्या-तर्पणादिसंपादनार्थ त्वां भवतीम् । बाढं अत्यन्तं अभ्यर्थये संप्रार्थये । प्रत्यहं तवतीरमुपाश्रितस्य मम अशेषमाह्निकं संपद्यतामिति भावः ।
८- दैत्यानां असुराण, विनाशक संहारक', देव भगवान् विष्णुः । तत्रभवतः सर्वलोकपूज्यात् दाक्षायणीवल्लभात्-दाक्षायणी पार्वती, तस्या. वल्लभ.

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201