Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
सरयू-सुधा निशि शशिकरयोगात्सकतेऽप्यम्वुसत्तां सपदि विरचयन्ती साऽपगावैजयन्ती ।। ७ ।। . अंहांसि नाशयन्ती घटयन्ती सकलसौख्यजालानि । श्रेयांसि प्रथयन्ती सरयूः साकेतसंगता पातु ॥८॥ य इमकं सरयूस्तवकं पठेन्निविडभक्तिरसाप्लुतमानसः । स खलु तत्कृपया सुखमेधतेऽनुगतपुत्रकलत्रसमृद्धिभाक् ॥६॥
॥ इति सरयू-सुधा॥
प्रन्थिर्वा । व्रततीनां लतानां ततिः विस्तारः 'ततं व्याप्ते विस्तृते च' इति मेदिनी । तया निबद्धः परिवेष्टितो, य आरामः उपवनम्, तस्य शोभां सुषमां श्रयन्ती दधती। निशि रात्री, शशिकराणा चन्द्रकिरणानां, योगात् संपर्कात्, सकते वालुकामये प्रदेशे अपि 'सैकत सिकतामयम्' इत्यमरः । अम्बुसत्तां जलावस्थानभ्रमं सपदि सद्यः विरचयन्ती घटयन्ती। सा लोकप्रसिद्धा आपगानां नदीनां वैजयन्ती पताका जयति सर्वोत्कर्षेण वर्तते । मालिनी छन्दः ।
८-श्रहांसि कल्मषानि, नाशयन्ती प्रक्षालयन्ती । सकलानि समग्राणि यानि सौख्यानां अन्तःकरणानुकूलतया वेदनीयानां, जालानि वृन्दानि, तानि घटयन्ती संपादयन्ती। श्रेयांसि मङ्गलानि प्रथयन्ती विस्तारयन्ती । साकेते रामस्य राजधान्यां अयोध्यायां, संगता समायाता, सरयू पातु अवतु । 'पा रक्षणे' कर्तरि लोट । श्रार्या-वृत्तम् । __-य. इमकं इमम् । 'अव्ययसर्वनाम्नामित्यकच ' । निबिड. सान्द्र. यो भक्तिरसः श्रद्धापीयूषम्, तेन आप्लुतं आHकृतं मानसं यस्य तथाभूत. सन् । सरवाः स्तवकं स्तवम् पूर्ववदकच् । पठेत् पाठं कुर्यात् । स खलु तस्या. कृपया, अनुगतपुनकलत्रसमृद्धिभाक् अनुगताः आज्ञावर्तिनः, ये पुत्राः प्रात्मजा., कलत्राणि गृहिण्यश्च, समृद्धिः स्फारमैश्वर्यम् । एताः भजते इति तथाविध. सन् । सुखं यथा स्यात् तथा एधते वृद्धिमुपगच्छति ।
।। इति सरयू-सुधा ।।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201