Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 126
________________ ७८ दुर्गा-पुष्पाञ्जलिः सुदक्षिणामन्नपूर्णा लम्बोदरपयस्विनीम् ॥५॥ मेधा-साम्राज्यदीक्षादिवीक्षारोहस्वरूपिकाम् । मित्याशयः । सुदक्षिणां अतिशयितौदार्यशालिनीम् । श्यामलादिवरूपेण च शिवसहधर्मिणीम् । अन्नपूर्णा पश्चिमाम्नाय-प्रसिद्धविद्याधिदेवताम् , अन्वर्थनामगुणां च शिवपत्नीम् । लम्बोदरस्य लम्ब दीर्घमुदरं यस्य तस्य गणेशस्य । पयोऽस्यास्तीति पयस्विनी सौरभेयी । 'अस्मायामेधास्रजो विनिः' इति मत्वर्थीयो विनि । ताम् । शिशोः स्तन्यपानादिकर्मणा धात्रीस्वरूपमापन्नामित्यर्थ । वाल्ये वयसि दुर्गचामुण्डाभ्यां संभूय गणेशस्य परिपालनात् । अतएव सर्वदेवनमस्यस्य अर लम्बोदरत्वं द्वैमातुरत्वञ्च पुराणादिपूपवर्ण्यमानमुपपद्यते । तदेवामयमकापि लायात्रामपस्कत नानाविधां व्यवहारभमिकामारूढेति तात्पर्यम् । एवमादिभावनोपपाराय 'आसां मध्यात्तु देवीनां यदेका स्फुरति स्वतः । मस्तिदैव सततं सामरस्येन यान्त्यलम् ॥ यदेकतरनिर्याणे कार्य जातु न जायते । तम्मात् सर्वपदार्थानां सामरस्यं व्यवस्थितम् ।।' इत्येवरूपा अभेदपर्यवसायिनी आगमोद्दिष्टा उपसंहारसरणिः । स्तवीमि स्तौमि । ६-धियं जानं क्षिणोति प्रापयति इति दीक्षा । सद्गुरुणा आधीयमानः आगमप्रसिद्धः संस्कारविशेप । 'दीक्ष मौण्डेज्योपनयननियमत्रतादेशेषु' । तथाचोक्तं तन्त्रालोके 'दीयते ज्ञानसद्भाव. क्षीयन्ते पशुवासना.। दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।' इति । सेय गुरुहृदयनिविष्टेन परमेश्वरेण कारुण्यात् कटाक्षपातादिना संपाद्यमाना अचिरादेव शिप्यस्य भुक्तिमुक्तिश्चियमुन्मीलयति । देशिकानुग्रहेकलभ्यश्चायं दीक्षामार्ग. आणव-शाक्त-शाम्भवादिभदै. ततोऽपि च शक्तिपातस्य तीव-तीव्रतरत्यादिना च नानाभेदोपश्लिप्टः आगमशास्त्रे बहुधा प्रपश्चितः । श्रुतिस्मृतिसमयाचारनिदः सद्गुरोरेवात्र दीक्षाकर्मण्यधिकार इति सर्वथा तदायत्त एवायं मुक्ति

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201