Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 155
________________ शिवगाथा जय जय पण्डितपुरीनिवासिन्, 1 1 जय जय करुणाकल्पितलिङ्ग । जय जय संसृतिरचना शिल्पिन् CT जय जय - भक्तहृदम्बुजभृङ्ग ।। ३ ।। जय जय भोगिफणामणिरञ्जित, जय भूतिविभूषितदेह । {1 जय यस्मिन् तादृशः यः उदयाचलशैलः तस्य धुर धरति बिभर्ति तथाभूतः । नागानां सर्पाणां ईश्वरः प्रभुः । धृतः मूर्ध्नि धारितः चन्द्रो येन स' | ३ - पण्डितपुर्यां एतन्नाम्ना सुप्रसिद्धे पण्डितानामावासे निवसति तच्छीलः पण्डितपुरीनिवासी ततः सम्बुद्धिः । अत्रेयं पुष्पाञ्जलिकाराणां पद्यद्वयी प्रसङ्गादुद्भियते १०७ 'अखण्डसौभाग्यविभूतिसूतिविश्वम्भरालंकरणैकहेतुः । समीहिताकल्प नकल्पवल्ली जयत्ययोध्या कमलालया च ॥ १ ॥ तस्याः पृष्ठचरीव पश्चिमदिशि क्रोशाष्टकाभ्यन्तरे पाण्डित्यास्पदमस्ति पण्डितपुरी पिल्खांबपर्यन्तभू । यत्राभ्यर्थनतोऽपि भूरिदतया गीतावदानोत्करः प्रायद्यतिशेखरो विजयते श्रीजङ्गलीवल्लभः ॥ २ ।। =1 करुणया अनुकम्पातिशयेन कल्पितं गृहीतं लिंग पार्थिवादिरूपं येन तथाभूतः । ससृतेः ससाररूपायाः या रचना निर्माणकौशलम् तस्य शिल्पी कारु. विश्वकर्मास्वरूपो वा । भक्कानां हृत् मानसमेव अम्बुजं कमलं तत्र भृन. भ्रमरायमाणः । ४ - भोगिनां श्रहीनां याः फणा: स्फटाः 'स्फटायां तु रणाद्वयोः' इति कोपः । तासु च ये मरणयः तैः रञ्जितः प्रसादितः । भूत्या भस्मना 'भूतिर्भसितभस्मनि ' इत्यमरः । विभूषितः सम्यगलङ्कृतः देहो यस्य सः । पितृवनं श्मशानभूमिः

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201