Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 157
________________ शिवगाथा १०४ जय जय तन्वनिरूपणतत्पर, जय जय योगविकस्वरधाम । जय जय मदनमहाभटभञ्जन, ___जय जय पूरितपूजककाम ॥७॥ जय जय गङ्गाधर विश्वेश्वर, जय जय पतितपवित्रविधान । जय जय वंनाद कृपाकर, जय जय शिव शिव सौख्यनिधान ॥८॥ ७- तन्त्राणां शिवशक्तिमुखोद्गतानाम् , निरूपणे सम्यक् प्रकाशने, तत्परं श्रासतम् । स्वयमद्वितीयो भवन्नपि परमशिवः प्रकाशविमर्शरूपं द्विविधं विग्रहं विरचितवान् । तत्र विमशीशेन प्रश्नः प्रकाशांशेन च तदुत्तरमित्येवंरूपेण तन्त्राणमर्धनारीश्वरमुखादाविर्भावः । तथाचोक्तं स्वच्छन्दतन्त्रे 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् ।।' इति । तथा तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा ।। वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते । भेदेन भेदाभेदेन तथैवाभेदभागिना ॥' इति ।। तदेवं भेद-भेदाभेद- अभेदप्रतिपादकतया शिव-रुद्र-भैरवाख्यं इदं शास्त्र विधा समुद्भूतमिति तात्पर्यम्। योगेन चित्तवृत्तिनिरोधरूपेण विकस्वरं विकशनशीलं धाम पद यस्य तथाभूतः । मदनः कामदेवः स एव लोकस्य अजेयतया महाभटः अत्युग्रपराक्रमो वीरः तस्य भञ्जनः मानभङ्गकरः । पूरितः पूर्णतां नीतः, पूजकस्य अर्चनतत्परस्य काम मनोरथं येन सः । ८-धरतीति धर. पचाद्यच् । गङ्गायाः धरः धारकः । विश्वेषां ईश्वरः स्वामी विश्वेश्वरः । पतितानां लोक-परलोकभ्रष्टानां वर्णाश्रमबहिभूतानां वा पवित्रं

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201