Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
*'सरयू-सुधा
१११
- सरयू-सुधा । तेऽन्तः सत्त्वमुदश्चयन्ति रचयन्त्यानन्दसान्द्रोदयं दौर्भाग्यं दलयन्ति निश्चलपदः संभुञ्जते संपदः । शय्योत्थायमदभ्रभक्तिभरितश्रद्धाविशुद्धाशया मातः ! पातकपातकत्रि.! सरयु त्वां ये भजन्त्यादरात् ॥ १ ॥ किं नागेशशिरोवतंसितशशिज्योत्स्नाछटा संचिता किं वा व्याधिशमाय भूमिवलयं पीयूषधाराऽऽगता ।
सरयू-सुधा। १-हे मातः । पातकपातकत्रि । सरयु । पातयति अधो गमयति इति पातकम् । पातित्यसपादकं पापम् । तस्य पातं पातन करोति इति तत्सबोधनम् । ये जना. लोकाः, त्वाम् भवतीम् । शय्योत्थायं शय्योत्त्थानादुत्तरक्षणे । 'अपादाने परीप्सायाम' (पा. सू. ३. ४. १२) इति णमुल् । परीसा त्वरा । एवं नाम खरते यदवश्यं कर्तव्यमपि नापेक्षते, केवलं शय्योत्स्थानमात्रमपेक्षते । अद्रभ्रभक्तिभरितश्रद्धाविशुद्धाशया. । अद्भा प्रचुरा या भक्तिः अनुरागबाहुल्यम्, तया भरिता परिपूर्णा या श्रद्धा आदरातिशय., तया विशुद्ध. अतिविमल. प्राशय. चेतो येषां ते तादृशाः सन्तः । आदरात्. सन्मानबुद्धथा भजन्ति स्नानादिना त्वदुत्सङ्ग सेवन्ते । ते अन्त हृदयधाग्नि सत्त्वं सीदन्त्यस्मिन् गुणाद्याः इति सत्त्वम् बलादिकम् । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयो.।' इति मेदिनी । उदश्चयन्ति वर्धयन्ति । आनन्दस्य प्रमोदस्य यः सान्द्र' निविड', उदयः उल्लासः तम् । रचयन्ति संपादयन्ति । दुर्भाग्यस्य भावो दौर्भाग्यम् दुर्दैव दला त. खण्डयन्ति । निश्चलपद. निश्चलं स्थिरं पदं यासा ताः । संपद. नानाविधानि वैभवानि । संभुञ्जते आस्वदन्ते । 'भुजोऽनवने' (पा. सू. १. ३. ६६) इति कर्तरि तड् । इह उपभोगो भुजेरर्थः । शार्दूलविक्रीडितं छन्दः ।
२-किं नागेशस्य सरयूतटमलङ् कुर्वाणस्य ज्योतिलिङ्गस्य शिवस्य । 'नागेश दारुकावने' इति शिवपुराणात् । भवति चात्र नागेश्वरमहिमावेदकं मामकं पद्यम्

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201