________________
शिवगाथा
जय जय पण्डितपुरीनिवासिन्,
1
1
जय जय करुणाकल्पितलिङ्ग ।
जय जय संसृतिरचना शिल्पिन्
CT
जय जय - भक्तहृदम्बुजभृङ्ग ।। ३ ।।
जय जय भोगिफणामणिरञ्जित, जय भूतिविभूषितदेह ।
{1
जय
यस्मिन् तादृशः यः उदयाचलशैलः तस्य धुर धरति बिभर्ति तथाभूतः । नागानां सर्पाणां ईश्वरः प्रभुः । धृतः मूर्ध्नि धारितः चन्द्रो येन स' |
३ - पण्डितपुर्यां एतन्नाम्ना सुप्रसिद्धे पण्डितानामावासे निवसति तच्छीलः पण्डितपुरीनिवासी ततः सम्बुद्धिः । अत्रेयं पुष्पाञ्जलिकाराणां पद्यद्वयी प्रसङ्गादुद्भियते
१०७
'अखण्डसौभाग्यविभूतिसूतिविश्वम्भरालंकरणैकहेतुः ।
समीहिताकल्प नकल्पवल्ली
जयत्ययोध्या कमलालया च ॥ १ ॥ तस्याः पृष्ठचरीव पश्चिमदिशि क्रोशाष्टकाभ्यन्तरे पाण्डित्यास्पदमस्ति पण्डितपुरी पिल्खांबपर्यन्तभू । यत्राभ्यर्थनतोऽपि भूरिदतया गीतावदानोत्करः प्रायद्यतिशेखरो विजयते श्रीजङ्गलीवल्लभः ॥ २ ।।
=1
करुणया अनुकम्पातिशयेन कल्पितं गृहीतं लिंग पार्थिवादिरूपं येन तथाभूतः । ससृतेः ससाररूपायाः या रचना निर्माणकौशलम् तस्य शिल्पी कारु. विश्वकर्मास्वरूपो वा । भक्कानां हृत् मानसमेव अम्बुजं कमलं तत्र भृन. भ्रमरायमाणः ।
४ - भोगिनां श्रहीनां याः फणा: स्फटाः 'स्फटायां तु रणाद्वयोः' इति कोपः । तासु च ये मरणयः तैः रञ्जितः प्रसादितः । भूत्या भस्मना 'भूतिर्भसितभस्मनि ' इत्यमरः । विभूषितः सम्यगलङ्कृतः देहो यस्य सः । पितृवनं श्मशानभूमिः