Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
___ १०४
दुर्गा-पुष्पाञ्जलिः इतीव सत्यापयितु निरूढं
वन्दामहे हारिहरस्वरूपम् ॥८॥ एतन्मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं
सत्यं वानृतमेव वेत्युभयथावादेऽपवादास्पदम् ।
वन्दालहर
मायावतारेपु त्रिगुणात्मिकां नामरूपशय्यामधितिष्ठत्सु । भिदायाः भेदनं भिदा । 'पिद्भिदादिभ्योऽड्' इत्यङ्प्रत्ययः । तस्याः अवकाशः अवसरः नोपतिष्ठते । तथा च रामतापिन्याम्
'चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थे ब्रह्मणो रूपकल्पना ।।' एवम्
'ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः ।' इत्यादिकं योगवार्तिकादिपु प्रतिपद्यामहे । अस्यैवोपबृहणम्
'निर्विशेष परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणै. ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ।।' इति । इतीव सत्यापयितुं एवमिदमिति सत्याभिधित्सया एव । सत्यापशब्दात् 'सत्यापपाशे ति णिच् ततस्तुमुन् । निरुढं अनादिकालात् प्रसिद्ध हारिहरस्वरूपं चन्दामहे ।
६- एतत् दृश्यात्मना परिणतं, जनैरनुभूयमानं वा । मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं मायिकी मायोद्भाविता या परब्रह्मणः नामरूपयोः रचना अनन्तप्रकारायमाणः कल्पनाविन्यास', तस्याश्च य. प्रारभारः, उत्कर्षः तेन विस्फूर्जितं विविधाकारवहलम् । सत्यं ऋतं अनृतं असत्यं वा, इति एवंरूपेण
* इह प्रकृतयोः हरिहरयोः परमार्थतत्त्वं परामशद्भिः पुष्पाञ्जलिकाराणां अस्मत्पितामहचरणानां चातुर्वर्ण्यशिक्षायाः वेददृष्टि सधीविभवं विभावनीया ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201