Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
दुर्गा प्रसादाप्टकम्
परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति ॥ ८ ॥ ॥ इति दुर्गा प्रसादाष्टकम् ॥ १५॥
८१
अतएव विज्ञानभट्टारके -
'भूयो भूयः परे भावे भावना भाव्यते हि या । जपः स्तोत्रं स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥' इत्यादिकं पुरस्क्रियते । सेयं अन्तर्यागरूपायामुपास्तौ सकलः, सकलनिष्कलो, निष्कलश्चेति त्रिधा परिणमति । उक्तञ्च योगिनीहृदये
आज्ञान्तं सकलं प्रोक्तम् ततः सकलनिष्कलम् । उन्मन्यन्ते परे स्थाने निष्कलञ्च त्रिधा स्थितम् ॥' इति ।
उपासकस्य चित्तशुद्धितारतम्यमेव आसां भूमिकानां भेदे नियामकम् । तदेवं पूर्व- पूर्व भूमिकामुपारूढस्यैव उत्तरोत्तरभूमिकायामधिकार इत्यर्थतः पर्यवस्यति । मीमांसकसमता लिडादिवाच्या शाब्दीभावना प्रवृत्तिरूपा आर्थीभावना च प्रकृतानुपयुक्ततया नात्र लक्ष्यभूतेति द्रष्टव्यम् | तत्त्वतस्तु विचार्यमाणे सापि विमर्शशक्तिक्रोडान्नातिरिच्यत इत्यन्यदेतत् । पदार्थोदयसंरम्भात्मनः स्वात्मसंवित्स्वरूपस्यैव मुख्यया वृत्त्या मन्त्रशब्दार्थत्वमिति देशिकसिद्धान्त । तत्स्वरूपपरामर्श एव जप इत्युच्यते । 'कथा जप' इति शिवशासनात् । परमार्थतस्तु प्रकाशकरूपस्यात्मनो विमर्शशक्तिरेवानुप्राणनमिति सिद्धान्तात् सा एव मन्त्रजपादिशब्दानाम भिधेयतया प्रथत इति कथनं नासमञ्जसम् । प्रकारभेदस्तु केवलमवशिष्यते । स च रुचिवैचित्र्यादि नानाकारणजातेन अपह्नोतुमशक्य एवेति विपश्चितो विभावयन्तु । अवर्णा वाच्यवाचकभेदव्यवहारमपृथक्तया परामृशन्तीम् । तत उत्तरकक्षामारूढा वर्णरूपतामवभासयन्तीम् | अध्वानो हि षट् इत्यागम | यदुक्तम्
'वर्ण कला पदं तत्त्वं मन्त्रो भुवनमेव च । इत्यध्वषट्कं देवेशि । भाति त्वयि चिदात्मनि ।' इति ।
तेषु भुवन-तत्त्व-कलान्तानामेको विभाग, मन्त्र - पद - वर्णान्तानाञ्च द्वितीयः । प्रथमो वाच्यवर्ग द्वितीयश्च वाचकवर्गमवभासयति । तदित्थं मन्त्रात्मकेन भावनाकरणेन श्रवर्णरूपां पूर्वामवस्थां उज्झित्य वरूपामुत्तरामवस्थां प्रविशन्तीमित्याशय । इदमिह प्रतिपत्तव्यम् - सर्ववर्णानां कारणभूतो नाद एक हि प्रथमं परारूप: मूलाधारचक्रादुत्थितो मणिपूरानाहतयोरागत्य प्रारणमनोभ्यां संयुज्यमान पश्यन्ती मध्यमात्मना परिणतः कण्ठे वैखरीरूपवर्णात्मकता

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201