Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
चण्डीशाष्टकम्
उच्चैर्दोर्दण्डखण्ड भ्रमणवलयिताशेभचीत्कारचण्डं
εξ
पादप्रक्षेपकम्प्रक्षिति मदनकृपस्ताण्डवं नः पुनातु ||८|| ॥ इति - चण्डीशाष्टकम् ॥
वेगवती चटचटाकारिणी चढचदेति शब्दायमाना, वृष्टिः वर्षणं तया प्रकृष्टं भव्यम् | उच्चैः उन्नतस्य, दोर्दण्डस्य भुजयुगलस्य, यः खण्डः शकलं तस्य भ्रमणेन इतस्तत. चलनेन वलयितानां सर्वतो वेष्टितानां, श्राशानां दिङ्मण्डलानां, ये इना करिणः तेपां चीत्कारेण चीत्कारशब्देन भयोत्पादकेन वृंहितेन वा चण्ड अत्युग्रम् । पादप्रक्षेपकम्प्रक्षिति पादप्रक्षेपेन पादन्यासेन कम्प्रा कम्पनवती क्षिति, धरित्री यस्मिन् । एतादृशं मदनकृषः मन्मथमानभञ्जकस्य शिवस्य ताण्डव तण्डुना मुनिना प्रोक्तः सुप्रसिद्धो नृत्यविशेष. । न अस्मान् पुनातु पवित्रीकरोतु ।
॥ इति चण्डीशाष्टकम् ॥
१ - नृत्यं तावत् पुंस्त्रीभेदभिन्नतया द्विविधं परिभाष्यते । तत्र पुं नृत्यस्य प्रतिनिधिभूतं ताण्डव स्त्रीनृत्यस्य च लास्यम् ।
यथोक्तम्
'पु' नृत्यं ताण्डवं प्राहु स्त्रीनृत्यं लास्यमुच्यते ।' इति ।
तदिदमुभयं जगतो मातापितृभ्यां पार्वतीपरमेश्वराभ्यां प्रवर्तितं मिथुनसृष्टिरूपस्यास्य विश्व-प्रपश्चव्यापारस्य तद्गतस्य च आनन्दरसोल्लासस्य सर्वस्वभूतम् । कल्पनयैवास्य सकलमपि ब्रह्माण्डं परिभ्रमन्निव श्रलक्ष्यते । एकेनैवानेन सौरमण्डलादारभ्य धरामण्डलान्तः विश्वविकासस्काररूपः सर्वोऽपि क्रियाकलाप. प्रतिबिम्बितः सन् ताण्डवस्य विलक्षणं ज्ञानगूढं च रहस्यमाचेदयति ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201