________________
७८
दुर्गा-पुष्पाञ्जलिः सुदक्षिणामन्नपूर्णा लम्बोदरपयस्विनीम् ॥५॥ मेधा-साम्राज्यदीक्षादिवीक्षारोहस्वरूपिकाम् ।
मित्याशयः । सुदक्षिणां अतिशयितौदार्यशालिनीम् । श्यामलादिवरूपेण च शिवसहधर्मिणीम् । अन्नपूर्णा पश्चिमाम्नाय-प्रसिद्धविद्याधिदेवताम् , अन्वर्थनामगुणां च शिवपत्नीम् । लम्बोदरस्य लम्ब दीर्घमुदरं यस्य तस्य गणेशस्य । पयोऽस्यास्तीति पयस्विनी सौरभेयी । 'अस्मायामेधास्रजो विनिः' इति मत्वर्थीयो विनि । ताम् । शिशोः स्तन्यपानादिकर्मणा धात्रीस्वरूपमापन्नामित्यर्थ । वाल्ये वयसि दुर्गचामुण्डाभ्यां संभूय गणेशस्य परिपालनात् । अतएव सर्वदेवनमस्यस्य अर लम्बोदरत्वं द्वैमातुरत्वञ्च पुराणादिपूपवर्ण्यमानमुपपद्यते । तदेवामयमकापि लायात्रामपस्कत नानाविधां व्यवहारभमिकामारूढेति तात्पर्यम् । एवमादिभावनोपपाराय
'आसां मध्यात्तु देवीनां यदेका स्फुरति स्वतः । मस्तिदैव सततं सामरस्येन यान्त्यलम् ॥ यदेकतरनिर्याणे कार्य जातु न जायते ।
तम्मात् सर्वपदार्थानां सामरस्यं व्यवस्थितम् ।।' इत्येवरूपा अभेदपर्यवसायिनी आगमोद्दिष्टा उपसंहारसरणिः । स्तवीमि स्तौमि ।
६-धियं जानं क्षिणोति प्रापयति इति दीक्षा । सद्गुरुणा आधीयमानः आगमप्रसिद्धः संस्कारविशेप । 'दीक्ष मौण्डेज्योपनयननियमत्रतादेशेषु' । तथाचोक्तं तन्त्रालोके
'दीयते ज्ञानसद्भाव. क्षीयन्ते पशुवासना.।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।' इति । सेय गुरुहृदयनिविष्टेन परमेश्वरेण कारुण्यात् कटाक्षपातादिना संपाद्यमाना अचिरादेव शिप्यस्य भुक्तिमुक्तिश्चियमुन्मीलयति । देशिकानुग्रहेकलभ्यश्चायं दीक्षामार्ग. आणव-शाक्त-शाम्भवादिभदै. ततोऽपि च शक्तिपातस्य तीव-तीव्रतरत्यादिना च नानाभेदोपश्लिप्टः आगमशास्त्रे बहुधा प्रपश्चितः । श्रुतिस्मृतिसमयाचारनिदः सद्गुरोरेवात्र दीक्षाकर्मण्यधिकार इति सर्वथा तदायत्त एवायं मुक्ति