Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
७४
दुर्गा-पुष्पाञ्जलिः . प्रसिद्धां परमेशानी नानातनुपु जाग्रतीम् ।
२-प्रसिद्धां पण्डितादिपामरान्तलोकै.अहमिति वेद्यतयानुभूयमानाम् | अकारादि हकारान्तमातृकास्वरूपेण अहमिति स्फुरणात्मिकामित्याशयः । तदुक्तं विरूपाक्षपञ्चाशिकायाम्
'स्वपरावभासनक्षम आत्मा विश्वस्य य प्रकाशोऽसौ ।
अहमिति स एव उक्तोऽहतास्थितिरीदृशी तस्य ।।' अमुमेवार्थं 'मातृकाचक्रसंबोध' इति शिवसूत्रे वरदराजाचार्योऽयुक्तवान्
'अतोऽकारहकाराभ्यामहमित्यपृथक्तया ।
प्रपञ्च शिवशक्तिभ्या क्रोडीकृत्य प्रकाशते ।।' अन्यत्रायुच्यते
'अकारः सर्ववर्णाग्य प्रकाशः परम शिव' ।
हकारोन्त्यः कलारूपो विमर्शाख्य प्रकीर्तितः ॥' इति । परमा उत्कृष्टा च सा ईशानी स्वामिनी च ताम् । परमैश्वर्यशालिनीमित्यर्थः। नानातनुपु ब्रह्मादिस्तम्वपर्यन्तासु जडाजडात्मिकासु सृष्टिव्यक्तिपु । जाग्रती प्रबुद्धां, .
चैतन्यात्मना स्फुरन्तीमिति भाव । 'जागृ निद्राक्षये'। शत्रन्तान्डीप् । 'नाभ्यस्ताच्छतु' रिति नुम. प्रतिपेध. । अद्वयस्य परस्परं सामरस्यमापन्नस्य निरुपाधिकस्य शिवशक्तिरूपस्य, यः आनन्दसदोह. निरर्गलो आनन्दोल्लासभरः, तस्य मालिनी पञ्चाशद्वर्णमातृकाभिमानिदेवतास्वरूपिणीम् । ब्रीह्यादिपाठादिनि । यथोक्तमागमरहस्ये
'अकारादिक्षकारान्ता पञ्चाशद्वर्णमातृका । पृथग वर्णा. शशिधरा पञ्चाशद्वीजसजका ॥ मालिनी मैव विख्याता सर्वमंत्रस्वरूपिणी ।' इति ।
सृष्टिकारणतयाभ्युपगम्यमाने शिवशक्तिरूपे ब्रह्मणि अर्थत्ववच्छब्दत्वमपि प्रतितिष्ठतीति चतुरस्रम् । अड् कुरतच्छाययोरिव परस्परसंपृक्तयोरेव शब्दा. र्थसृष्टयो. प्रादुर्भावावगमात् । तत एव 'वागर्थाविध संपृक्तौ' इत्यादिकमप्युपपद्यते । वाक्यपदीये भगवद्भत हरिणा'युक्तम्

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201