Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 376
________________ धर्म संग्रह. ॥१८७॥ खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सब्वसमाहिवत्तिआगारेणं वोसिरई" पूर्व च तदर्धं च पूर्वार्द्ध दिनस्याचं प्रहरद्वयं, पूर्वार्द्ध प्रत्याख्याति पूर्वार्द्धनत्याख्यानं करोति, षडाकाराः पूर्ववत्, 'महत्तरागारेणं' इति महत्तरं-प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योगः।यचात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते। अथैकाशनप्रत्याख्यान-तत्राष्टावाकाराः, यत्सूत्रं-"एगासणं पच्चक्खाइ, चउविहंपि आहारं ४ असणं पाणं खाइमं साइम,अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंदणपसारणेणं गुरुअन्भुट्ठा णेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" एक सकृदशनं भोजनमेकं वाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते योरपि एगासणमितिरूपं, तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः, अत्राद्यावन्त्यौ च द्वावाकारी(च) पूर्ववत्, 'सागारियागारेणं' सह अगारेण वर्तते इति सागारः, स एव सागारिको-गृहस्थः स एवाकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात्, अत एवोक्तं 'छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे य॥१॥ ततश्च भुञानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा खाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुजा ॥१८७॥ Jain Education Dena For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522