Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चन्द्रोदयबन्धन-दीपतैलघृतधौतिकेसरचन्दनागुरुपुष्पचङ्गेरिकादिसमस्तपूजोपकरणप्रदान-नवदेवकुलिकादिवि- | धापन-सूत्रधारादिसत्करण-तीर्थाशातकनिवारण-तीर्थरक्षकसन्मानन-तीर्थदायप्रवर्त्तन-साधर्मिकवात्सल्यगुरुसअपरिधापनादिभक्ति-मार्गणदीनाशुचितदानादिसत्कृत्यानि कुरुते । एवं यात्रां कृत्वा प्रौढप्रवेशोत्सवैः खगृहमागतो देवाहानादिमहं विधाय सर्वसङ्घ भोजनादिसत्कारपूर्वकं विसर्य वर्षादि यावत्तीर्थोपवा
सादिकरणादिना दिनमाराधयतीति तीर्थयात्राविधिः । यात्रा च कल्याणकदिवसेषु विशेषलाभकरी, यतः४ हैपश्चाशके-"ता रहणिक्खमणाइवि, एते उ दिणे पडुच्च कायव्वं । जं एसो चिअ विसओ, पहाणमो तीऍ
किरिआए ॥१॥” तथा-"संवच्छरचाउम्मासिएसु अट्टाहिआसु अ तिहीसु । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसु ॥१॥” इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकरी ज्ञेया, यात्रायाश्च दर्शनशुयङ्गत्वात्प्रयत्नः श्रेयानेच, यतः-“दंसणमिह मोक्खंगं, परमं एअस्स अट्टहाऽऽयारो। निस्संकादि भणिओ, पभावणं तो जिणिंदेहिं ॥१॥ पवरा पभावणा इह, असेसभावम्मि तीऍ सम्भावा । जिणजत्ता य तयंगं, जं पवरं तप्पयासोऽयं ॥ २॥” इति तृतीयद्वारं ३ । जिनगृहे लपनं-स्लात्रं, तदपि प्रत्यहं पर्वसु वा करणाशक्तेनापि प्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्व कार्य ४। तथा देवरव्यवृद्ध्यर्थ प्रतिवर्ष ऐन्द्री अन्या वा माला यथाशक्ति ग्राह्या, एवं नवीनभूषणचन्द्रोदयादि यथाशक्ति मोच्यं ५। तथा सर्वाङ्गाभरणविशिष्टाङ्गपत्रभङ्गीरचनपुष्पगृहकदलीगृहपुत्रिकाजलयत्रादिरचनानानागीतनृत्यागुत्सवैर्महापूजा रात्रिजाग
JainEducation intel
For Private & Personal Use Only
mainelibrary.org
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522