Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education
यमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ १४ ॥ बहुलैः कुङ्कुमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रतेः सदनद्वारमाससाद शनै रथः ॥ १५ ॥ त्रिभिर्विशेषकम् । राजाऽपि सम्प्रतिरथ, रथपूजा|र्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥ १६ ॥ रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया । अपूज यन्नवानन्दसरोहंसोऽवनीपतिः ॥ १७ ॥” इति । महापद्मचक्रिणाऽपि मातुर्मनोरथ पूर्त्तये रथयात्राऽत्याडम्बरैः चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता - “चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजण कय मंगलजय सहो ॥ १ ॥ सोवण्णजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचा| मरराईहिं दिप्तो ॥ २ ॥ हविअवित्तिं कुसुमेहिं पूईअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवह रिद्धीए || ३ || तूररवभरिअभुवणो, सरभसणचंतचारुतरुणिगणो । सामंतमंतिसहिओ, वचइ निवमंदिरंमि रहो ॥ ४ ॥ राया रहत्थपडिमं, पहंसुअकणयभूसणाईहिं । सयमेव अचिडं कारवेइ विविहाइ नहाई ॥ ५ ॥ तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहिंमि । वाएण चलिअधयतंडवंमि पडमंडवंमि रहो ॥ ६ ॥ तत्थ पभाए राया, रहजिणपडिमाइ विरहउं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणइ ॥ ७ ॥ तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुतेहिं । ठाणे ठाणे पडमंडवे विउलेसु चितो ॥ ८ ॥ " इत्यादि । अथ तीर्थयात्रास्खरूपं तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्तादीनि, तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसम्पादकत्वेन भवाम्भोनिधितारणात्तीर्थान्युच्यन्ते तेषु सद्दर्शन -
For Private & Personal Use Only
Jainelibrary.org
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522