Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education
रूपा प्रभावना कार्या, शासनप्रभावनायाश्च तीर्थकृत्त्वादिफलत्वात् उक्तं च - " अप्पुव्वनाणगहणे, सुअभक्ती पवयणे पभावणया। एएहिं कारणेहिं, तित्थयरक्तं लहइ जीवो ॥ १ ॥” तथा - " कारणाद्विकां मन्ये, भावनातः प्रभावनाम् । भावना मोक्षदा खस्य, खान्ययोस्तु प्रभावना ||२||” इति १० । तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या, यतः - "प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्वलः ॥ १ ॥” आवश्यकनिर्युक्तौ तु तस्याः काल एवमुक्तः- “ पक्खिअचाउम्मासिअ, आलोयण णिअमसो उ दायव्वा । गहणं अभिग्गहाण य, पुव्वग्गहिए णिवेदेउं ॥ १ ॥” प्रथममालोचनेति कः शब्दार्थः ?, उच्यते, आ सामस्त्येन स्वगताकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्ध्या प्रकटनमालोचना, यतः पञ्चाशके - "आलोअणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वइमाइएहिँ सम्मं, गुरुणो आलोयणा णेआ ॥ १ ॥" तद्विधिश्चायं श्राद्धजीतकल्पपञ्चाशकाद्युक्तो यथा - "एत्थं पुण एस विही, अरिहो अरिहंमि दलइ अ कमेणं । आसेवणाइणा खलु सम्मं दब्वाइसुद्धस्स ॥ १ ॥” व्याख्या - अत्र आलोचनायामेष वक्ष्यमाणो विधिः- कल्पः, तद्यथा- अर्ह आलोचनादानोचितः, अर्हे- आलोचनादानयोग्ये गुरौ विषयभूते, ददाति-प्रयच्छति, तथा क्रमेण, किंविधेन तेनेत्याह- आसेवनादिना, आदिशब्दादालोचनाक्रमग्रहः । आसेवनाक्रमेण आलोचनाक्रमेणेत्यर्थः, तथा 'सम्यक' यथावत्, आकुट्टिकादिभावप्रकाशनतः, तथा द्रव्यादि४ शुद्धौ सत्यां, प्रशस्तेषु द्रव्यादिष्वित्यर्थः इति द्वारगाथा । अथार्हद्वारविवरणं - "संविग्गो उ अमायी,
For Private & Personal Use Only
w.jainelibrary.org
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522