Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 494
________________ धर्म मइमं कप्पट्टिओ अणासंसी। पण्णवणिजो सहो, आणाउतो दुकडतावी ॥ १ ॥ तव्विहिसमूसगो खलु, अभिग्गहा सेवणाइलिंगजुओ । आलोअणापयाणे, जोग्गो भणिओ जिणिंदेहिं ॥ २ ॥” व्याख्या -संविग्नस्तु ॥ २४६ ॥ ॐ संसार भीरुरेवालोचनाप्रदाने योग्य इति योगः, तस्यैव दुष्करकरणाध्यवसायित्वात्, दुष्करं चालोचनादानं, Jain Education यदाह - "अवि राया चए रजं, नय दुच्चरिअं कहे" १, तथा 'अमायी' अशठः, मायी हि न यथावद्दुष्कृतं कथयितुं शक्नोति २, तथा 'मतिमान' विद्वान्, तदन्यो हि आलोचनीयादिखरूपमेव न जानाति ३, तथा 'कल्पस्थितः स्थविरजातसमाप्तकल्पादिव्यवस्थितः, तदन्यस्य हि अतीचारविषया जुगुप्सैव न स्यात् ४, तथा 'अनाशंसी आचार्याचाराधनाशंसारहितः, सांसारिकफलानपेक्षो वा, आशंसिनो हि समग्रातिचारालोचनाऽसम्भवादाशंसाया एवातिचारत्वात् ५, तथा 'प्रज्ञापनीयः' सुखावबोध्यः, तदन्यो हि खाग्रहादकृत्यविषयान्निवर्त्तयितुं न शक्यते ६, तथा 'श्राद्ध' श्रद्धालुः, स हि गुरुक्तां शुद्धिं श्रद्धत्ते ७, तथा 'आज्ञावान्' आप्तोपदेशवर्त्ती, स हि प्रायोऽकृत्यं न करोत्येव ८, तथा दुष्कृतेन अतिचारासेवनेन तप्यते अनुतापं करोतीत्येवंशीलः दुष्कृततापी, स एव हि तदालोचयितुं शक्नोति ९, तथा 'तविधिसमुत्सुकः खलु' आलोचनाकल्पलालस एव स हि तदविधिं प्रयत्नेन परिहरति १०, तथा अभिग्रहासेवनादिभिः द्रव्यादिनियमविधानविधापनानुमोदनप्रभृतिभिर्लिङ्गैः-आलोचनायोग्यतालक्षणैर्युतो युक्तो यः स तथा ११, आलोचनाप्रदाने प्रतीते योग्य:- अर्हो भणितो जिनैरिति गाथाद्वयार्थः ॥ अथार्हगुरुद्वारविवरणं श्राद्धजीतकल्पे एवं - "गीअत्थो कडजोगी, चारित्ती तय गाहणाकु For Private & Personal Use Only संग्रह ॥ २४६ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522