Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
संग्रह.
18|हिकाखरूपं पूर्वमुक्तं, तासु च सविस्तरं सर्वचैत्यपरिपाटीकरणादिमहोत्सवोऽष्टाहिकायात्रा, इयं चैत्ययात्रा:
प्युच्यते, रथयात्रा तु शृङ्गारितप्रवररथे जिनप्रतिमा संस्थाप्य समहं स्लाबपूजादिपुरस्सरं समस्तनगरे पूजा॥२४३॥
प्रवर्तनादिरूपा, यतो हैमपरिशिष्टपर्वणि-"सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे, सङ्घनान्यत्र वत्सरे ॥१॥ मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि । एत्य नित्यमलश्चक्रे, श्रीसङ्घन समन्विताः॥२॥ सुहस्तिखामिनः शिष्यः, परमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥३॥ यात्रोत्सवाङ्गे सङ्घन, रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥४॥ रथोऽथ रथशालाया, दिवाकररथोपमः । निर्ययौ वर्णमाणिक्यद्युतिद्योतितदिग्मुखः॥५॥श्रीमदहत्प्रतिमाया, रथस्थाया महर्द्धिभिः । विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥६॥ क्रियमाणेऽहंतः स्लाने, लात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व, सुमेरुशिखरादिव ॥७॥ श्राद्धैः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम् ।। खामिविज्ञीप्सुभिरिवाकारि वक्राहितांशुकैः॥८॥ मालतीशतपत्रादिदामभिः प्रतिमाऽर्हतः । पूजिताऽभात्क| लेवेन्दोवृत्ता शारद्वारिदैः॥९॥ दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अराजत्प्रतिमा नीलवासोभिरिव पूजिता ॥१०॥ आरात्रिकं जिनार्चायाः, कृतं श्राद्धैचलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ॥११॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमाईतैः । रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः ॥ १२॥ नागरी|भिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधाऽऽतोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥१३॥ परितः श्राविकालोकगी-|
यो स्वर्णमाणिकोत्सवो हि भवातस्तत्र नित्यं, न श्रीसद्देन सम..
॥२४३॥
Jan Education
For Private
Personel Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522