Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 458
________________ धर्म ॥ २२८ ॥ Jain Education णिज्यं, गोमनुष्यादिविक्रयः केशवाणिज्यं, विषशस्त्रादिविषयो विषवाणिज्यं, एतत्पञ्चविधं वाणिज्यं पूर्वोक्तं च पञ्चप्रकारं कर्म श्रावको वर्जयेदिति सण्टङ्कः । 'जंतपीलणत्ति' यन्त्रे - उलूखलादौ पीडनं धान्यखण्डनादि | तेन कर्म- जीविका यत्रपीडनकर्म, 'निलंछणत्ति' नितरां लाञ्छनम् - अङ्गावयवच्छेदस्तेन कर्म- जीविका निर्लाञ्छनकर्म, 'देवदाणत्ति' अरण्येऽग्निप्रज्वालनं 'सरदह इत्यादि' सरोद्रहतटाकशोषः- सारणीकर्षणेन ततो जलनिष्कासन मित्यर्थ, 'असईपोसंति' वृत्त्यर्थं दास्यादिदुःशीलजन्तुपोषणं लिङ्गमतन्त्रं, सूत्रे च एवंखुशब्दौ गाथापर्यन्ते सम्बध्येते, ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन, सुश्रावको वर्जयेदिति ॥२२-२३॥ साम्प्रतमनर्थदण्डाख्यं तृतीयं गुणवतं, तत्रार्थी- देहखजनादीनां कार्य तद्भावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते पापकर्मणा विलुप्यते येन सोऽवध्यानाचरितादिकश्चतुर्द्धाऽनर्थदण्डः, तस्य | मुहर्त्तादिकालावधिना निषेधोऽनर्थदण्डव्रतं । तत्र चापध्यानाचरितपापोपदेशौ व्रताधिकारस्थव्याख्यानादेवावसेयौ, हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात् साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह – “सत्यग्गिमुसल| जंतगतणकट्ठेमंतमूल भेसज्जे । दिन्ने दवाविए वा, पडि० ॥ २४ ॥ न्हाणुव्वट्टणवण्णगविलेवणे सहरूवरसगंधे । वत्थासणआभरणे, पडि० ॥ २५ ॥" 'शस्त्राग्निमुशलानि' प्रतीतानि, 'यन्त्रकं' गन्र्यादि 'तृणं' महारज्जुकर| णादिहेतुर्दर्भादि वा व्रणकृमिशोधनं बहुकरी वा 'काष्ठं' अरघयष्ट्यादि, 'मन्त्रो' विषापहारादिः वशीकरणादिर्वा, 'मूल' नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, 'भेषजं' सांयोगिकद्र For Private & Personal Use Only संग्रह. ॥ २२८ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522