Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ध. सं. ४०
Jain Education
काययोगेन क्षमयामि ॥ १ ॥ " सव्वस्स समणसंघस्स, भगवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥ २ ॥ " सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षाम्यामि सर्वस्य च अहमपि ॥ २ ॥ " सव्वस्स जीवरासिस्स, भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥ ३ ॥ सर्वस्य जीवराशेः, भावतो धर्मे निहितं निजचित्तं येन स तथा ईदृशः, सर्व क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि ॥ ३ ॥ अथ स्तुति:- "सुअदेवया भगवई, नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं, जेसिं सुअसायरे भन्ती ॥ १ ॥” श्रुतदेवता भगवती ज्ञानावरणीयकर्मसङ्घातं तेषां क्षपयतु सततं येषां श्रुतसागरे भक्तिरस्ति ॥ १ ॥ " जीसे खित्ते साहू, दंसणनाणेहिं चरणसहिएहिं । साहृति मुक्खमग्गं, सा देवी हर दुरिआई ॥ १ ॥" यस्याः क्षेत्रे चारित्रसहितैर्दर्शनज्ञानैः साधवो मोक्षमार्ग साधयन्ति सा देवी दुरितानि हरतु ॥ १ ॥ अथ वर्द्धमानस्तुतिः - " नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मणा । तज्जयावासमोक्षाय, परोक्षाय कुतीर्थिनाम् ॥ १ ॥" वर्द्धमानाय नमोऽस्तु कीदृशाय ? - कर्मणा सह स्पर्द्धमानाय स्पर्द्धा कुर्वाणाय, पुनः कीदृशाय ?-तज्जयावाप्तमोक्षाय, तस्य कर्मणो जयः-अभिभवस्तेनावाप्तः -प्राप्तो मोक्षो येन स तस्मै, पुनः किंलक्षणाय ? -कुतीर्थिनां परोक्षाय-अदृश्याय ॥ १ ॥ " येषां विकचारविन्दराज्या, ज्यायः क्रमकमलावलीं दधत्या । सदृशैरतिसङ्गतं प्रशस्यं कथितं सन्तु शिवाय ते जिनेन्द्राः ||२||" येषां जिनेन्द्राणां ज्यायः क्रमकमलावली -प्रधानपदपद्मश्रेणिं दधत्या - धारयन्त्या विकचारविन्दराज्या- उन्नि
inal
For Private & Personal Use Only
ww.jainelibrary.org
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522