Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 477
________________ SANSACAROLMANGALOCACACANCC-950 मत्सरः परसम्पदुत्कर्षेऽपि चित्तानाबाधया ९ विषयाः संयमेन १० अशुभमनोवाकाययोगा गुप्तित्रयेण ११ प्रमादोऽप्रमादेन १२ अविरतिर्विरत्या १३ च सुखेन जीयन्ते, भवस्थितेरत्यन्तदुःस्थता च गतिचतुष्टयेष्वपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखबाहुल्यं प्रतीतमेव, आह च–'अच्छिनिमील णमित्तं, णस्थि सुहं दुक्खमेव अणुबई । नरए नेरइआणं, अहोनिसं पच्चमाणाणं ॥१॥ जं नरए नेरइआ, ४ दुक्खं पावंति गोअमा! तिक्खं । तं पुण निगोअमझे, अणंतगुणिअं मुणेअव्वं ॥२॥' मानुष्यके गर्भज-18 न्मजरामरणविविधाधिव्याधिदौःस्थ्याग्रुपद्रवैःखितैव, देवत्वेऽपि च्यवनदास्यपराभवेष्यादिभिः, ऊचे च'सुईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारिसं गोअमा! दुक्खं, गन्भे अट्ठगुणं तओ ॥१॥ग-2 भाओ नीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिअं दुक्खं, कोडाकोडीगुणपि वा ॥२॥चारगनिरोहवहवंधरोगधणहरणमरणवसणाई । मणसंतावो अजसो, विग्गोवणया य माणुस्से ॥ ३ ॥ चिंतासंतावेहि अ, दारिद्दरुआहि दुप्पउत्ताहिं । लहूणवि माणुस्सं, मरंति केई सुनिविण्णा ॥४॥ ईसाविसायमयकोह-11 मायलोहेहिं एवमाईहिं । देवावि समभिभूआ, तेसिं कत्तो सुहं नाम ? ॥५॥ इत्यादि । धर्ममनोरथभावना चैवम्-'सावयघरंमि वर हुज चेडओ नाणदसणसमेओ। मिच्छत्तमोहिअमई, मा राया चक्कवट्टीवि ॥१॥ कइआ संविग्गाणं, गीअत्थाणं गुरूण पयमूले । सयणाइसंगरहिओ, पव्वजं संपवजिस्सं ॥२॥ भयभेरवनिकंपो, सुसाणमाइसु विहिअउस्सग्गो । तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥३॥ इत्यादि ।। Jan Eduent an inte For Private & Personal Use Only Magainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522