Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
संग्रह
भोगपरिभोगे॥१८॥ तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसुवि संखेवं, काहं पइदि
वसपरिमाणं ॥१९॥ खंडणपीसणरंधणझुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंप॥२४॥
Nणयसोहणए ॥२०॥ वाहणरोहण लिक्खाइ जोअणे वाणहाण परिभोगे । निंदणलूणणउंछणरंधणदल
णाइकम्मे अ॥ २१ ॥ संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभुवणदंसणे सुणणगुणणजिणभवणकिच्चे अ॥ २२॥ अट्ठमीचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसुं । काहामि उजममहं, धम्मत्थं वरिसमज्झमि ॥ २३ ॥ धम्मत्थं मुहपत्ती, जलछाणण ओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्ति गुरूण |विणओ अ ॥ २४ ॥ मासे मासे सामाइअंच वरिसंमि पोसहं तु तहा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥२५॥” इति चतुर्मासीकृत्यानि । अथ वार्षिककृत्यानि यथा-सङ्घार्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि । गाथोत्तरार्द्ध-"पइवरिसं सच्चण १ साहम्मिअभत्ति २ जत्ततिगं३
॥१॥ जिणगिहण्हवणं ४ जिणधणवुड्डी ५ महपूअ ६ धम्मजागरिआ ७ । सुअपूआ ८ उज्जवणं ९, तह दतित्थपहावणा सोही १०॥२॥” तत्र सङ्घपूजायां निजविभवाद्यनुसारेण भृशादबहुमानाभ्यां साधुसा
ध्वीयोग्यमाधाकर्मादिदोषरहितं वस्त्रकम्बलपादप्रोञ्छनसूत्रोर्णापात्रदण्डकण्डिकासूचीकण्टककर्षणकागद| कुम्पकलेखनीपुस्तकादिकं श्रीगुरुभ्यो दत्ते, यद्दिनकृत्यसूत्रम्-"वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंड तसंथारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥१॥” एवं प्रातिहारिकपीठफलकपटिकाद्यपि संयमोपकारि सर्व
RAMANASALMAALARAM
॥२४
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522