Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 482
________________ धर्म संग्रह, ॥२४०॥ SAROCHURCOSMOSAMASSIS चन्द्रोदयबन्धनेन यथार्ह यतना, अभ्याख्यानपैशुन्यपरुषवचननिरर्थकमृषावर्जनं, कूटतुलादिनाऽव्यवह- हरणं, ब्रह्मचर्यपालनं, तथाऽशक्तौ पर्वतिथिपालनं, शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च, इच्छापरिग्रहप्र(परि)माणसङ्केपतरः, सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गमननियमः, यथाशक्तिलानशिरोगुम्फनदन्तकाष्ठोपानहादित्यागः, भूखननवस्त्रादिरञ्जनशकटखेटनादिनिषेधः, वादलाब्दवृष्ट्यादिना इलिकादिपातो (तात्) राजाद्नाम्रत्यागादि च, पर्युषितद्विदलपूपिकादिपर्पटवटिकादिशुष्कशाकतन्दुलीयकादिपत्र| शाकनागवल्लीदलटुप्परकखारिकखजूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात्यागः, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणं, खरकर्मव्यापारवर्जनं, जलक्रीडादिनियमनं, स्लानोद्वर्त्तनरन्धनादिपरिमाणकरणं, देशावकाशिकसामायिकपौषधवताना विशेषतः पर्वसु करणं, नित्यं पारणे वाऽतिथिसंविभागः, यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपोविधानं, रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यानं, दीनानाथायुद्धरणमित्यादीनि । एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाश्चोक्ताः श्राद्धविधिवृत्ती-"चाउम्मासि अभिग्गह, नाणे तह दंसणे चरिते अ । तवविरिआयारम्मि अ, व्वाइ अणेगहा हुंति ॥१॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमि नाणपूआ य ॥२॥ संमजणोवलेवण, गहिलिया मंडणं च चिइभवणे । चेइअपूआवंदणनिम्मलकरणं च बिंबाणं ॥३॥ ॥२४०॥ Jain Education l a For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522