Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
|
॥२॥ उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए । आणाभंगणवत्था, मिच्छत्तविराहणं पावे ॥३॥"P पारासरस्मृत्यादावपि-"आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता 8 नोदयं विना ॥ १ ॥ उमाखातिवाचकप्रघोषश्चैवं श्रूयते 'क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा। श्रीवीरज्ञाननिर्वाणं, (मोक्षकल्याण), कार्य लोकानुगैरिह ॥ १ ॥ इति । एवं पौषधादिना पर्वदिवसा आराध्या इति पर्वकृत्यानि । अथ चतुर्मासीकृत्यानि यथा-पूर्वप्रतिपन्नव्रतेन प्रतिचतुर्मासकं तन्नियमाः स प्याः, अप्रतिपन्ननियमेन तु यथाखं प्रतिचतुर्मासकं नियमा ग्राह्याः, वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वा|धिकारे प्रागुक्तास्ते विशिष्य ग्राह्याः, तथाहि-त्रिर्दिा देवपूजाऽष्टभेदादिका, सम्पूर्णदेववन्दनं चैत्ये, सर्वबि|म्बानामर्चनं वंदनं वा, स्नात्रमहो महापूजाप्रभावनादि, गुरोर्बुहद्धन्दनं, अङ्गपूजनप्रभावनाखस्तिकरचनादिपूर्वव्याख्यानश्रवणं, विश्रामणा, अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणं, प्रासुकनीरपानं, सचित्तत्यागस्तदशक्तावनुपयोगितत्त्यागः, गृहहद्दभित्तिस्तम्भखटाकपाटपट्टपट्टिकासिककघृततैलजलादिभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णकरक्षादिखरण्टनमलापनयनातपमोचनशीतलस्थानस्थापना|दिना जलस्य द्विस्त्रिर्गालनादिना स्लेहगुडतक्रजलादीनां सम्यक् स्थगनादिनाऽवश्रावणलानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् त्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन पेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यग् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन गृहे च व्यापारणस्थाने
Jan Education
For Private
Personel Use Only
Chainelibrary.org
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522