Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
॥ २३९ ॥
तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्यं जम्हा सुहाउअं समज्जिणइ " इति । तथा वर्षामध्येऽश्विन चैत्रचातुर्मासिक वार्षिकाष्टाहिकाचतुर्मास कत्रय सांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाचापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिर्विधेयः, उक्तं च- "संवच्छरचाउम्मासिएस अट्ठाहिआसु अ तिहीसुं । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसुं ॥ १ ॥" अत्र गुणा-ब्रह्मव्रतादयः । अष्टाहिकाखपि चैत्राश्विनाष्टाहिके शाश्वत्यौ तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति, यदाहुः - " दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी । अट्ठाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥ १ ॥ एआओ दोवि सासयजत्ताओ करंति सव्वदेवावि । नंदीसरंमि खयरा, अहवा निअस ठाणेसु ॥ २ ॥ तह चउमासिअतिअगं, पज्जोसवणा य तहय इअ छक्कं । जिणजम्मदिक्खकेवल निव्वाणाइसु असासइआ ॥ ३ ॥” जीवाभिगमे त्वेवम् - " तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिंति" इति । तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि - "चाउम्मासिअवरिसे, पक्खिअपंचमीसु नायवा । ताओ तिहीओ जासिं, उदेइ सूरो न अण्णा || १ | आप चक्खाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं
Jain Education International
For Private & Personal Use Only
संग्रह.
।। २३९ ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522