Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education
न करेड् पच्छित्तमित्यादिवचनात् तथाऽन्यत्र च - "बीआ पंचमि अट्ठमि, एगारसि चउद्दसी पण तिहीउ ।। एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥ १ ॥ बीआ दुविहे धम्मे, पंचमि नाणेसु अट्टकम्मे अ । एगारसि अंगाणं, चउदसी चउदपुत्र्वाणं ॥ २ ॥” एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां सह षट्पर्वी च प्रतिपक्षं उत्कृष्टतः स्यात् । एषु च पर्वसु कृत्यानि यथा - पौषधकरणं, प्रतिपर्व तत्करणाशक्तौ तु अष्टम्यादिषु नियमेन, यदागमः - " सव्वेसु कालपव्वेसु, पसत्यो जिणमए हवइ जोगो । अट्ठमिचउद्दसीसु अ, नियमेण हविज पोसहिओ ॥ १ ॥” इति । यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाशक्ती द्विष्प्रतिक्रमणबहुबहुतरसामायिककरणबहुसंक्षेपदेशावकाशिकव्रतखीकरणादि कार्य । पौषधविधिश्व पूर्व दर्शित एव । स्नानशीर्षादिशोधनग्रथनवस्त्रादिधावनरञ्जनशकटहलादिखेटनमूटकादिबन्धनयन्त्रादिवाहनदलनखण्डनपेषणपत्रपुष्पफलादिनोटन सच्चित्तखटीवर्णिकादिमर्दनधान्यादिलवन लिम्पनमृदादिखननकर्त्तनगृहादिनिष्पादनसच्चित्ताहार भक्षणादिसर्वारम्भवर्जन विशेषतपोऽभ्युपगमनविशेषतः स्नात्र पूजा चैत्यपरिपाटीकरणसर्वसाधुनमस्करण सुपात्रदान ब्रह्मचर्यपालनादीनि धर्मानुष्ठानानि कार्याणि, यतः - " जइ सव्वेसु दिणेसुं, पालह किरिअं तओ हवइ लहं । जं पुण तहा न सक्कह, तहवि हु पालिज पव्वदिणं ॥ १ ॥” तथा"नाहणचीवरघोअणमत्थयगुंथणमवंभचेरं च । खंडनपीसणलिप्पण, वज्जेअव्वाइं पञ्चदि ॥ २ ॥” आगमे|ऽपि पर्वतिथिपालनस्य शुभायुर्बन्धहेतुत्वादिना महाफलत्वं प्रतिपादितं यतः - "भयवं ! बीअपमुहासु पंचसु
तथा तेषु
For Private & Personal Use Only
w.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522