Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
GAURRECTORAGALLERS
षाद्देवा-यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपां । आह-ते| देवाः समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहि दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति ?, अथैवं मन्यते-योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किंतु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं, एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥४७॥ ननु खीकृतव्रतस्य प्रतिक्रमणं युक्तं, नवव्रतिनां, व्रतासत्त्वेनातिचारासंभवादितिचेत्, मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किंतु चतुर्यु स्थानेषु इति । येषु चतुर्पु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह-“पडिसिद्धाणं करणे, किचाणमकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा, विवरीअपरूवणाए य॥४८॥" 'प्रतिषिद्धानां सम्यक्त्वाणुव्रतादिमालि-| न्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे 'अश्रद्धाने'च निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायां, इयं हि चतुरन्ताद्भभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः,
Jain Education
For Private Personal use only
Mainelibrary.org
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522