Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education In
तिशतजिनस्तुतिः - "वरकनकशङ्खविद्रुममरकतघनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥ १ ॥” वरं श्रेष्ठं यत्कनकं स्वर्ण शङ्खः कम्बुः विद्रुमः प्रवालं मरकतं- नीलरत्नं घनो-मेघस्तैः सन्निभं तत्सदृशवर्ण, पञ्चवर्णमित्यर्थः, तथा विगतमोहं-मोहरहितं, तथा सर्वामरपूजितं सकलदेवमहितं, ईदृशं जिनानां सप्ततिशतं - जिनसम्बन्धि सप्तत्यधिकशतं वन्दे-नौमीत्यर्थलेशः । साम्प्रतं प्रतिक्रमणकरणानन्तरं यत्कर्त्तव्यं तदाह – 'गुरो:' धर्माचार्यस्य 'विश्रामणा' श्रमापनयन सम्बाधनादिरूपा, उपलक्षणत्वात्संयमयात्रापृच्छाद्यपि ग्राह्यं, चः समुच्चये, एवो निश्चये, अन्वयस्तूक्त एव । अत्र च यद्यपि साधव उत्सर्गतः सम्बाधनां न कारयन्ति, 'संवाहणदंत होअणा ये'तिवचनात्, तथापि द्वितीयपदे साधुभ्यः सकाशात्, तदभावे तथाविधश्रावकादेरपि कारयन्त्येव, एवं श्रमापनयनाद्यपि, परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवतीति । ततो विश्रामणकरणानन्तरं स्वाध्यायस्याणुव्रतविध्यादिस्मरणस्य नमस्कारादिपरावर्त्तनस्य वाचनादिपञ्चविधस्य वा करणं विधानं, यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा बहुपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति, खाध्यायस्य हि महाफलं, यदाह - " बारसविहम्मिवि तवे, सन्भितरबाहिरे कुसलदिट्ठे । नवि किंचि अत्थि होही, सज्झायसमं तवो कम्मं ॥ १ ॥ " तथा " सज्झाएण पसत्थं, झाणं जाणइ अ सच्चपरमत्थं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥ १ ॥” इति । साम्प्रतं रात्रिविषयं यद्विधेयं तद्दर्शयन्नाह -
For Private & Personal Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522