Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
॥ २३५ ॥
द्रसुरसञ्चारित हेमकमलश्रेण्या कृत्वा सदृशैः सह अतिसङ्गतं अतिशयमिलनं प्रशस्यं प्रशंसार्ह इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय -कल्याणाय सन्तु भवन्तु ॥ २ ॥ “ कषायता पार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥ ३ ॥” यो जैनमुखाम्बुदोद्गतः- जिनसम्बन्धिमुखरूपमेघोत्पन्नः कषायतापादितजन्तुनिर्वृतिं कषायतापपीडितप्राणिसमाधिं करोति, स शुक्रमासोद्भववृष्टिसन्निभः- ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तरःसिद्धान्तरूपो वाक्प्रसरो, मयि विषये, तुष्टिं तोषं दधातु-पुष्णातु ॥ ३ ॥ तथा - “विशाललोचनदलं, प्रोद्यतांशुकेसरम् । प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः ॥ १ ॥” विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो- युष्माकं पुनातु ॥ १ ॥ “ येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥ २ ॥ येषां जिनेन्द्राणां अभिषेककार्य विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् (मत्ताः) सुरेन्द्राः, तृणमपि तृणमात्रमपि, नाकं स्वर्ग, न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥ २ ॥ कलङ्कनि [मुक्तममुक्तपूर्णतं, कुतर्क राहुग्रसनं सदोदयम् । अपूर्वचन्द्र जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम्] ॥ ३ ॥" कलङ्कनिर्मुक्तं- कलङ्करहितं, अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतं, पूर्णमित्यर्थः, कुतर्क राहुग्रसनं कुविचाररूपराहुभक्षकं, सदोदयं, अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं - जिनेन्द्रवचनं, दिनागमे प्रभाते, नौमि पुनः कीदृशम् ? - बुधैर्नमस्कृतम् ॥ ३ ॥ अथ सप्त
Jain Education International
For Private & Personal Use Only
संग्रह.
।। २३५ ।।
w.jainelibrary.org
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522