Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 465
________________ पातादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, 'शिक्षा ग्रहणासेवनरूपा द्विविधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदाह-"सावगस्स जहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइत्ति', आसेवनशिक्षा तु 'नमस्कारेणावबोध' इत्यादिदिनकृत्यलक्षणा, 'गौरवाणि जात्यादिमदस्थानानि, तानि प्रतीतानि, ऋद्ध्यादीनि वा, वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा 'संज्ञाः' आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, तथा पराः षट् संज्ञाः क्रोध १ मान २ माया ३ लोभ ४ लोक ५ ओघ ६ रूपा मीलिताश्च दश, पञ्चदश वा ताश्च आहारादि ४ क्रोधादि ४ सुखदुःखमोहवितिगिच्छाशोकधर्मांघरूपाः, आसु च लोकसंज्ञामीलने षोडशापि, तथा कषः-संसारस्तस्याऽऽयो-लाभो येभ्यस्ते कषायाः-क्रोधादयः, तथा दण्ज्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाकायरूपा दण्डा, मिथ्यादर्शनमायानिदानशल्यरूपा वा, तेषु, तथा 'गुप्तिषु' अशुभयोगनिरोधरूपासु, तथा 'ईर्यादिषु' पञ्चसु समितिषु, चशब्दाद्दर्शनप्रतिमाद्यशेषधर्मकृत्येषु च, निषिद्धकरणादिना योऽतिचारस्तकं निन्दामीति ॥ ३५॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह-"सम्मद्दिट्ठी जीवो, जइविहु पावं समायरइ किंचि । अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ ॥३६॥” सम्यग्-अविपरीता दृष्टिःबोधो यस्य स सम्यग्दृष्टिीवो, 'यद्यपि कथञ्चिदनिर्वहन् 'पापं कृष्याद्यारम्भं 'समाचरति 'किश्चित् स्तोकं निर्वाहमात्रमित्यर्थः, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पा-पूर्वगुणस्थानापेक्षया स्तोकः, 'सित्ति' तस्य श्राव Jain Education in For Private & Personal Use Only Mininelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522