Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 456
________________ धर्म ॥ २२७ ॥ इत्ति' स्मृत्यन्तर्द्धा-स्मृतेभ्रंश इत्यर्थः, यथा पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनकाले च शतं पञ्चा शदा कृतमिति सन्देहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात्परतो भङ्ग एव ५, तदेवं प्रथमे नियमितकतिपयभूभागं मुक्त्वा चतुर्द्दशरज्जुप्रमाणलोकगतजन्तुजातयात नारक्षणरूपाय गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥ १९ ॥ साम्प्रतं द्वितीयं गुणवतं, तच द्विधा भोगतः कर्मतश्च, भोगोऽपि द्विधा - उपभोगपरिभोगभेदात्, तत्र उप इति सकृत् भोग-आहारमात्यादेरासेवनमुपभोगः, परीत्यसकृद्भोगो-भवनाङ्गनादीनामासेवनं परिभोगः । तत्र गाथामाह - "मजंमि य मंसंमि य, पुष्फे य फले य गंधमले य । उवभोगपरीभोगे, घीयंमि गुणच्चए निंदे ॥ २० ॥ श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाss - हारिणा भाव्यं, असति सच्चित्त परिहारिणा, तदसति बहुसावयमद्यादीन् वर्जयित्वा प्रत्येकमिश्रादीनां कृतप्रमाणेन भवितव्यं तत्र मद्यं मदिरा, मांसं पिशितं चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः, तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि पुष्पाणि-करीरमधुकादिकुसुमानि चशब्दात्र ससंसक्त पत्रादिपरिग्रहः, फलानि जम्बूबील्वादीनि एषु च मद्यादिषु राजव्यापारादौ वर्त्तमानेन यत्किञ्चित्क्रापणादि कृतं तस्मिन्, एतैरन्तर्भोगः सूचितः, बहिस्त्वयं - 'गन्धमल्लेत्ति' गन्धा- वासाः, माल्यानि - पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्य वस्तुपरिग्रहः, तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाख्ये 'द्वितीये गुणवते' अनाभोगादिना यदतिक्रान्तं तन्निन्दामि ॥ २० ॥ अत्र भोगतोऽतिचारप्रतिक्रमणा Jain Education Intemational For Private & Personal Use Only संग्रह. ॥ २२७ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522