Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
॥ २२९ ॥
तत्तैलामलकादि याचित्वा नानादौ प्रवर्त्तन्ते, 'दण्डंमि अणट्टाएति' अनर्थदण्डाख्ये 'तइअंमीत्यादि' प्राग्वत् ॥ २६ ॥ साम्प्रतं शिक्षाव्रतानि, तत्र प्रथमं सामायिकं, तत्खरूपं च पूर्वमुक्तमेव, तस्यातिचारप्रतिक्रमणायाह - "तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविणे । सामाइअ बितहकए, पढमे सिक्खावए निंदे ॥ २७ ॥ 'त्रिविधं' त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामाधिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहादिव्यापारचिन्तनं १, वाचा सावधकर्कशादिभाषणं २, कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निषदनादिविधानं ३, 'अनवस्थानं' सामायिककालावधेरपूरणं यथाकथञ्चिद्वाऽनादृतस्य करणं ४, तथा 'स्मृतिविहीनं' निद्रादि| प्रमादात् शून्यतयाऽनुष्ठितं ५, एतानाश्रित्य 'सामायिके' प्रथमे शिक्षावते 'वितथाकृते' सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति ॥ २७ ॥ अधुना देशावकाशिकं व्रतं तच पूर्व योजनशतादिना यावज्जीवं गृहीतदिग्व्रतस्य तथाभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं, सर्वव्रतसंक्षेपकरणरूपं वा । अस्यातिचारप्रतिक्रमणायाह - "आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे । देसावगासियंमी, बीए सिक्खावए | निंदे ॥ २८ ॥” गृहादौ कृतदेशावकाशिकस्य गृहादेवहिस्तात् केनचित्किञ्चिद्रस्त्वानयतः आनयनप्रयोगः १, एवं प्रस्थापयतः प्रेष्यप्रयोगः २, गृहादेर्बहिःस्थस्य कस्यचित् काशितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपात: ३, एवं खरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपात: ४, नियन्त्रितक्षेत्राइहिः स्थितस्य कस्यचित् लेष्वादिक्षेपणेन खकार्य स्मारयतः पुद्गलक्षेपः ५, 'देसावगासियंमीत्यादि' प्राग्वत्
Jain Education Intemational
For Private & Personal Use Only
संग्रह •
॥ २२९ ॥
jainelibrary.org
Loading... Page Navigation 1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522