Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इवरमल्पकायारे, पडि.
मन२, "
धर्म- 13 यद्धमित्यादि प्राग्वत् ॥४॥ तुर्यव्रतमाह-"चउत्थे अणुव्वयंमी, निच्चं परदारगमणविरईओ । आयरियम-18| संग्रह.
प्पसत्थे, इत्थ० ॥१५॥" 'चतुर्थे अणुव्रते' 'नित्यं सदा, परे-आत्मव्यतिरिक्ताः तेषां दाराः-परिणीतसंगृही॥२२६॥
तभेदभिन्नानि कलत्राणि तेषु गमनम्-आसेवनं तस्य विरतेरित्यादि प्राग्वत् ॥१५॥ अस्यातिचारप्रतिक्रमणायाह 8/-"अपरिग्गहिया इत्तर, अणंग वीवाह तिव्वअणुरागे । चउत्थ वयस्सइयारे, पडि०॥ १६ ॥” 'अपरिगृहीता विधवा तस्यां गमनमपरिगृहीतागमनं १, 'इतरत्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित् खवशीकृता वेश्या तस्यां गमनं इत्वरपरिगृहीतागमनं २, 'अणंगत्ति' अनङ्ग:-कामस्तत्प्रधाना क्रीडा-अधरदशनालिङ्गनाद्या तां परदारेषु कुर्वतोऽनङ्गक्रीडा, वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा, 'वीवाहत्ति' परकीयापत्यानां स्लेहादिना विवाहस्य करणं परविवाहकरणं, स्वापत्येष्वपि सङ्घयाभिग्रहो न्याय्यः ४, 'तिव्वअणुरागेत्ति' कामभोगतीव्रानुरागः कामेषु-शब्दादिषु, भोगेषु-रसादिषु, तीव्रानुरागः-अत्यन्तं तद्ध्यवसायः ५, खदारसन्तो|षिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यहाऽतिक्रमादिभिरतिचारता अवसेया, एतानाश्रित्य यद्धमित्यादि प्राग्वत् ॥१६॥ पश्चमाणुव्रतमाह-"इत्तो अणुव्वए पंचमंमि आयरियमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थः॥१७॥" 'इतः' तुर्यव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहपरि
॥२२६॥ माणलक्षणे 'पञ्चमे अणुव्रते' यदाचरितमप्रशस्ते भावे सति, क विषये ? 'परिमाणपरिच्छेदें परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोल्लइने, अत्रेत्यादि प्राग्वत् ॥ १७॥ अस्यातिचारप्रतिक्रमणायाह-"धणधन्नखित्तवत्थु, रुप्प
ORIGARLICA R
नङ्गकीडा.
AAAAAAAऊ5
Jain Educationa l
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522