Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 452
________________ संग्रह. ॥२२५॥ स्तेन, 'एकग्रहणे तज्जातीयग्रहणादाकुट्याद्यैरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह-"वह १ बंध २ छविच्छेए ३, अइभारे ४ भत्तपाणवोच्छेए ५। पढमवयस्सइयारे, पडिक्कमे देसि सव्वं ॥१०॥” 'वो' द्विपदादीनां निर्दयताडनं, 'बन्धो' रज्ज्वादिभिः संयमनं छविच्छेदः' कर्णादिच्छेदनं 'अतिभारः' शक्त्यनपेक्षं गुरुभारारोपणं 'भक्तपानव्यवच्छेदों' अन्नपाननिरोधः, सर्वत्र क्रोधादिति गम्यते, एतांश्च प्रथमवतातिचारानाश्रित्य यबद्धं, शेषं प्राग्वत् । वधादीनामतिचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमादिना वा सर्वत्रातिचारताऽवसेया ॥९॥ द्वितीयव्रतमाह"बीए अणुव्वयंमी, परिथूलगअलियवयणविरईओ। आयरियमप्पसत्थे, इत्थ०॥१०॥” 'द्वितीये अणुव्रते' परीत्यतिशयेन स्थूलकम्-अकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा, तत्र द्वेषादिभिरविषकन्यां विषकन्यामित्यादि वदतः कन्यालीकं १, एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकं २, परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकं ३, उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानां, न्यासस्य-धनधान्यादिस्थापनिकाया हरणम्-अपलापो न्यासापहारः ४, अत्र पूर्वत्र चादत्तादानवे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं, लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षिकत्वं ५, अनयोश्च द्विपदाद्यलीकान्तर्भावेऽपि लोकेऽतिगर्हितत्वात्पृथगुपादानं, एतस्य पञ्चविधालीकस्य यवचनं-भाषणं तस्य विरतेः, आयरियेत्यादि प्राग्वत् ॥ ११ ॥ अस्यातिचारप्रतिक्रमणायाह-"सहसा रहस्सदारे, मोसुवएसे ॥२२५॥ Jain Education Interational For Private & Personel Use Only mainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522