Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
संग्रह.
॥२२२॥
शब्दवर्ज श्रावकस्योक्तं १, चतुर्विंशतिस्तवस्तु सम्यग्दर्शनशुद्धिनिमित्तत्वात्, सम्यग्दर्शनस्य च श्रावकस्यापि शोधनीयत्वात्, कर्तृविशेषस्य चानभिहितत्वाचोपपन्न एवास्य, किञ्च-ईर्यापथिकीप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शङ्खोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वाद, गमनागमनशब्दस्य चेर्यापथिकीप
यतया भगवत्यामेव तेषु तदाख्यानकेषु ओघनियुक्तिचूया च प्रसिद्धत्वाद, ईर्यापथिकीकायोत्सर्गे च चतुर्विशतिस्तवस्य प्रायश्चिन्तनीयत्वाचासौ सिद्ध इति २, वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वादू, गुणवत्प्रतिपत्तश्च श्रावकस्याप्यविरुद्धृत्वात् , कृष्णादिभिश्च तस्य प्रवर्तितत्वात्, सङ्गतमेवास्य, ननु 'पंचमहव्वयजुत्तो, अनलसमाणपरिवजिअमई अ । संविग्गनिजरही, किइकम्मकरो हवइ साहू ॥१॥त्ति' इत्यनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वन्दनकं, नैवं, यतः साधुग्रहणं तत्र तदन्यवन्दकोपलक्षणार्थ, यदि तु व्यवच्छेदार्थमभविष्यत्तदा साध्च्या अपि व्यवच्छेदोऽभविष्यत्, न चासौ सङ्गतो, मातुर्विशेषेण वन्दनकनिषेधात्, तथा 'पंचमहव्वयजुत्तो' अनेन यथा महाव्रतग्रहणादणुव्रतयुक्तस्य व्यवच्छेदस्तथा पञ्चग्रहणाचतुर्महाव्रतयुक्तस्य मध्यतीर्थसाधोरपि व्यवच्छेदः स्याद्, न चैतदिष्टमित्यतो निर्विशेषं वन्दनकमपीति ३, प्रतिक्रमणं सामान्यत ईर्यापथिकीप्रतिक्रमणभणनेनैव सिद्धं, न च विचित्राभिग्रहवतां |श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यं, प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तं, अन्यस्य तु अश्रद्धानादिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात्, ननु साधुप्रतिक्रमणाद्भिन्नं श्राव
॥२२२॥
Jain Education
For Private & Personel Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522