Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 444
________________ धर्म- SA ॥२२१॥ ALANGACASEAAAA परिणामश्चेति चतुर्थः ४। एवं निषण्णशयितयोरपि चतुर्भङ्गी वाच्या। कायोत्सर्गस्य च सूत्रार्थ एकोनविंशति-18| संग्रह. दोषाश्च प्राग्व्याख्याता एव । कायोत्सर्गस्यापि फलं निर्जरैव, यदाहु:-"काउस्सग्गे जह संठिअस्स भजति अंगमंगाई । इय भिंदंति सुविहिया, अट्ठविहकम्मसंघायं ॥१॥" अथ प्रत्याख्यानं, प्रति-प्रतिकूलतया आमर्यादया ख्यान-प्रकथनं प्रत्याख्यानं, तदपि पूर्व व्याख्यातमेव । इति षडावश्यकक्रियालक्षणप्रतिक्रमणविधिः । इदं च प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेन अभ्यासाद्यर्थ च यथाभद्रकेणापि । अत्राह-नन्वप्रतिपन्नान्यतरव्रतस्य यथाभद्रकस्य तदतिचारासम्भवः, तदसम्भवे च तच्छुद्धिरूपं प्रतिक्रमणकरणमनुचितं, तथा च तत्पाठोच्चारणमप्यसङ्गतमेव, अन्यथा महाव्रतातिचाराणामप्युच्चारणप्रसङ्गः, इति चेन्नैवं, यथाभद्रकस्यापि मार्गावतारणार्थ दीक्षाविधानमिव प्रतिक्रमणकारणमपि युक्तमेव, अप्रतिपन्नान्यतरव्रतस्यापि च तस्य तदतिचारोचारणतोऽश्रद्धानादिविषयस्य प्रतिक्रमणस्यानुमतत्वाद, यत उक्तम्-“पडिसिद्धाणं करणे, किच्चाणमकरणे(अ)पडिक्कमणं । असद्दहणे अतहा, विवरीअपरूवणाए अ॥१॥" अत एव साधुरप्रतिपन्नाखप्युपासकभिक्षुप्रतिमासु 'एगारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं' इत्येवं प्रतिक्रामन् भणति । ननु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव प्रतिक्रामतु?, इति चेदनुमतमेतत्, को वा किमाह ? केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिषिद्धाचरणस्य प्रपश्चाभिधायकत्वेन सोपयोग ॥२२१॥ तरमिति तेन ते प्रतिक्रामन्तीति पञ्चाशकवृत्तौ । न चावश्यकर्त्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य Jain Education International For Private & Personel Use Only a rjainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522