Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ दीनां किमपि विज्ञप्यं मनसा संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्व कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां | वन्दनकदानार्थ मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात्, एतद्वन्दनकं च कायोत्सर्गावधारितातीचारालोचनार्थ, ततश्च सम्यगवनताङ्गः पूर्व कायोत्सर्गे खमनोऽवधारितान् दैवसिकातीचारान् 'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इत्यादि सूत्रं चारित्रविशुदिहेतुकमुच्चरन् श्रीगुरुसमक्षमालोचयेत् । एवं दैवसिकातीचारालोचनानन्तरं मनोवचनकायसकलातीचारसंग्राहकं 'सव्वस्सवि देवसिय' इत्यादि पठेत्, 'इच्छाकारेण संदिसह भगवन् !' इत्यनेनानन्तरालोचितातीचारप्रायश्चित्तं च मार्गयेत्, गुरवश्च 'पडिक्कमह' इति प्रतिक्रमणरूपं दशविधप्रायश्चित्ते द्वितीयं प्रायश्चित्तमुपदिशन्ति, तच मिथ्यादुष्कृतादिरूपं, उक्तं च-"पडिकमणं १ पडियरणा २ पडिहरणा ३ वारणा ४ निअत्ती ५ य।निंदा ६ गरहा ७ सोही ८ पडिक्कमणं अट्ठहा होइ॥ १॥" प्रथमप्रायश्चित्तं त्वालोचनारूपं प्राक् |कृतमेव, गुरवः संज्ञादिना प्रायश्चित्तं ते नतु पडिक्कमह भाषन्ते इत्युक्तं दिनचर्यायां, तथा च तद्गाथा"गंभीरिमगुणनिहिणो, मणवयकाएहिं विहिअसमभावा । पडिक्कमहत्ति न जंपइ, भणंति तं पइ गुरू रुहा ॥१॥” रुष्टा इ [व भणन्ती] त्यर्थः । ततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्गभीतेन पदे पदे संवेगमापद्यमानेन दंशमशकादीन् देहेऽगणयता श्राद्धेन सर्व पञ्चपरमेष्ठिनमस्कारपूर्व कर्म M For Private Personal Use Only Jain Education ainelibrary.org a l

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522