Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धर्म
॥ २१६ ॥
Jain Education
लेखनापूर्वी वन्दन के दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते, यत उक्तं दिनचर्यायाम् - "सामाइ अछम्मासः तवुरसग्ग उज्जोय पुत्तिर्वदणगं । उस्सग्गचिंतियतवो विहाणमह पञ्चखाणेणं ॥ १ ॥ इगपंचाइ दिणूणं, पणमास चतु तेरदिण उहुं । चतीसाउ दिणूणं, चिंते नवकारसहियं जा ॥ २ ॥” इति । ततश्च क्रमाद्धान्या यत् कर्त्तुं शक्नोति तन्मनसि निधाय पारयित्वा च कायोत्सर्गे मुखपोतिकाप्रति लेखनापूर्व बन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते । तदनु 'इच्छामो अणुसट्ठि' इति भणित्वोपविश्य स्तुतित्रयादिपाठपूर्व चैत्यानि वन्दते । इदं च प्रतिक्रमणं मन्दखरेणैव कुर्यात्, अन्यथाऽऽरम्भिणां जागरणेनारम्भप्रवृत्तेः । ततश्च साधुः कृतपौषधः श्रावको वा क्षमाश्रमणद्वयेन 'भगवन् ! बहुवेलं संदिसावेमि बहुवेलं करेमि इति भणति, बहुवेलासंभवीनि चोच्छ्वासादीनि कार्याणि बहुवेल इत्युच्यन्ते । ततश्च चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, श्राद्धस्तु 'अड्डाइज्जेस' इत्यादि च पठति । इति रात्रिकप्रतिक्रमणविधिः । अथ पाक्षिकादिप्रतिक्रमणविधिः, तानि च दैवसिकरात्रिकाभ्यां शुद्धौ सत्यामपि सूक्ष्मवादरातिचारजातस्य विशेषेण शोधनार्थं युक्तान्येव, यतः - "जह गेहं पइदिवसंपि सोहिअं तहवि पक्खसंधीसुं । सोहिज्जइ सविसेसं, एवं इहयंपि नायव्वं ॥ १ ॥" अत्र पाक्षिके पूर्ववदिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, ततः क्षमाश्रमणपूर्व 'देवसिअं आलोइअ पडिकंता इच्छाकारेण संदिसह भगवन् ! पाखी मुहपत्ती पडिलेहूं' इत्युक्त्वा तां कार्यं च प्रति लिख्य वन्दनके दत्त्वा सम्बुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं
For Private & Personal Use Only
संग्रह.
॥ २१६ ॥
jainelibrary.org
Loading... Page Navigation 1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522