Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 441
________________ Jain Education I वरणं तु षडावश्यकप्रान्ते वक्ष्यते । अथ कायोत्सर्गः - कायस्य- शरीरस्य स्थानमानध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गः - त्यागो 'नमो अरिहंताण' मिति वचनात् प्राक् स कायोत्सर्गः । स च द्विधा चेष्टायामभिभवे च । तत्र चेष्टायां गमनागमनादावीर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च उपसर्गजयार्थ, यदाहु:-"सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो, उवसग्गभिउंजणे बीओ ॥ १ ॥" तत्राभिभवकायोत्सर्गी मुहर्त्तादारभ्य संवत्सरं यावद्वाहुबलेरिव भवति, स चानियत एव, चेष्टायां त्वष्टपञ्चविंशतिसप्तविंशतित्रिशती पञ्चशती अष्टोत्तरसहस्रोच्छ्वासान् यावद्भवति । तत्र नियतानियतविभाग एवमुक्त:- देसिअराइअ पक्खिन, चाउम्मासिअ तहेव वरिसे उ। एएस होइ नियया, उस्सग्गा अणिअया सेसा ॥ १ ॥ शेषा-गमनादिविषया इति । नियतकायोत्सर्गाणामोघत उच्छ्वासमानं चैवमुक्तम् - सायसगं गोसड, तिष्णेव सया हवंति पक्खमि । पंच य चाउम्मासे, अट्ठसहस्सं च वारिसए ॥ १ ॥ 'साय'त्ति सायं प्रदोषस्तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक् । 'गोसद्धंति' प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं स्पष्टं । उच्छासमानं चोपरिष्टाद्रक्ष्यति 'पायसमा ऊसासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानं यथा चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोया । देसिअ राइअ पक्खिअ चाउम्मासे अ वरिसे अ ॥ १ ॥ भावितार्था । अथ श्लोकमानं यथा- पणवीसमद्धतेरस, सिलोग पण्णत्तरिं च बोद्धव्वा । सयमेगं पणवीसं, बेबावण्णा य For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522