Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 416
________________ धर्म॥ २०७ ॥ Jain Education Inte करणं, सति सम्भवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयं, यतो दिनकृत्ये - "देवं गुरुं च वन्दित्ता, काउं संवरणं तदा " इति । तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां - शास्त्रप्रतिपादित भावानां चिन्तनं-स्मरणं विचारणं वा इदमित्थं भवति नवेति संप्रधारणमितियावत् । कथम् ? 'सार्द्ध' सह, कै: ? 'तज्ज्ञैः', तं शास्त्रार्थ जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः, गुरुमुखाच्छ्रुतान्यपि शास्त्रार्थरहस्यानि | परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ॥ ६५ ॥ सम्प्रति सन्ध्याविषयं यत्क - र्त्तव्यं तदाह सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥ ६६ ॥ 'सायं' सन्ध्यासमयेऽन्तर्मुहूर्त्तादर्वाकू, पुनस्तृतीयवारमित्यर्थः । 'जिनाभ्यर्चा' देवपूजनं, विशेषतो गृहिधर्म इति सण्टङ्कः । एवमग्रेऽपि । अत्र चायं विशेष - उत्सर्गतः श्रावकेणैकवार भोजिनैव भाव्यं, यदभाणि दिनकृत्ये - "उस्सग्गेणं तु सड्डो उ, सचित्ताहारवज्जओ । इक्कासणगभोई अ, बंभयारी तहेव य ॥ १ ॥” यचैकभक्तं कर्त्तुं न शक्नोति, स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वयलक्षणे, यामिनीमुखादौ तु रजनी भोजनमहादोषप्रसङ्गादन्तर्मुहूर्त्तादर्वागेव वैकालिकं करोति, यतो दिनकृत्य एव - "अह न सकेइ काउं जो, एगभत्तं जओ गिही । दिवसस्सट्टमे भागे, तओ भुंजे सुसावओ ॥ १ ॥" वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्गमान्तं मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रावपि करोति, कृत्वा च सन्ध्यायां अर्द्धविम्बदर्श For Private & Personal Use Only संग्रह. ॥ २०७ ॥ Dinelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522