Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 421
________________ Jain Education Inte ॥ १ ॥' इत्यादिविशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेन्न, भदन्तशब्द भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च | स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा बन्दनकनिर्युक्तौ 'आयप्यमाणमित्तो, चउद्दिसिं होइ उग्गहो गुरुणो' इत्यक्षरैर्गुरोरवग्रहप्रमाणमुक्तं तत्कथं घटते ?, नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानं स्याद्, ग्रामाभावे तत्सीमाव्यवस्थावत्, तथा तत्रैव यदपरमुक्तं - ' चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं इत्यादि, तदपि न युक्तं भवेद्, यतश्चतुः शीर्षत्वं बन्दनकदातृतत्प्रतीच्छकसद्भावे सति भवति, नतु साक्षादुर्वभावे स्थापनाचार्यस्यानभ्युपगमे च एवं द्विप्रवेशैकनिष्क्रमणे अपि दूरापास्ते एव, अवधि - भूतगुरोः स्थापनाचार्यस्य वाऽभावात् न च हृदयमध्य एव गुरुरस्तीति वाच्यं तथा सति प्रवेशनिर्ग मयोरविषयत्वादिति, तस्मात् 'अक्खे बराडए वा, कट्ठे पुत्थे अ चित्तकम्मे अ । सन्भावमसन्भावं, गुरुठवणा इत्तरावकहं' इतिवचनप्रमाणाच्च साधुश्राषकाणां स्थापनाचार्यस्थापनं समानमेवेति व्यवस्थितं । पञ्चाचाराश्च ज्ञानदर्शनचारित्रतपोवीर्याचारा इति । तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १, चतुर्विंशतिस्तवेन दर्शनाचारस्य २, वन्दनकेन ज्ञानाद्याचाराणां ३, प्रतिक्रमणेन तेषामतिचारापनयनरूपा ४, प्रतिक्रमणेनाशुद्धानां तदतिचाराणां कायोत्सर्गेण ५, तपभचारस्य प्रत्याख्यानेन ६, वीर्याचारस्यैभिः सर्वैरपीति, For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522