Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु
सामान्य रहिवः
॥७॥
तथा-प्रधानसाधुपरिग्रह इति ८॥१८॥ प्रधानानाम्-अन्वयगुणेन सौजन्यदाक्षिण्यकृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां-सदाचाराभिनिवेशवतां परिग्रहःस्वीकरणं, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्यः स्यात् , तथा-उत्तमपरिग्रहेणैव गुणवानिति पुरुषस्य प्रसिदिरुत्पद्यते, यथोक्तम्-"गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः। ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः॥१६॥” इति ॥१८॥
तथा-स्थाने गृहकरणमिति ९॥१९॥ 'स्थाने' वक्ष्यमाणलक्षणास्थानविलक्षणे ग्रामनगरादिभागे गृहस्प-स्वनिवासस्य 'करण' विधानमिति ॥ १९ ॥ अस्थानमेव व्यनक्ति
अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति ॥२०॥ तत्रातिप्रकटम्-असनिहितगृहान्नरतयाऽतिप्रकाशं अतिगुप्त-गृहान्तरैरेव सर्वतोऽतिसंनिहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नं, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-'अस्थानम्' अनुचितं गृहकरणस्य, तथा'अनुचितप्रातिवेश्यं च ' प्रतिवेशिनः-सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्य अनुचितं-यूतादिव्यसनोपहततया धार्मिकाणामयोग्य प्राति देश्यं यत्र तदनुचितप्राति वेश्यम्, चः समुच्चये, किं पुनः कारणमतिपकटादि अस्थानमिति!, उच्यते, अतिप्रकटे प्रदेशे गृहं क्रियमणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुनः
॥७॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 196