________________
धर्मबिन्दु
सामान्य रहिवः
॥७॥
तथा-प्रधानसाधुपरिग्रह इति ८॥१८॥ प्रधानानाम्-अन्वयगुणेन सौजन्यदाक्षिण्यकृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां-सदाचाराभिनिवेशवतां परिग्रहःस्वीकरणं, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्यः स्यात् , तथा-उत्तमपरिग्रहेणैव गुणवानिति पुरुषस्य प्रसिदिरुत्पद्यते, यथोक्तम्-"गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः। ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः॥१६॥” इति ॥१८॥
तथा-स्थाने गृहकरणमिति ९॥१९॥ 'स्थाने' वक्ष्यमाणलक्षणास्थानविलक्षणे ग्रामनगरादिभागे गृहस्प-स्वनिवासस्य 'करण' विधानमिति ॥ १९ ॥ अस्थानमेव व्यनक्ति
अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति ॥२०॥ तत्रातिप्रकटम्-असनिहितगृहान्नरतयाऽतिप्रकाशं अतिगुप्त-गृहान्तरैरेव सर्वतोऽतिसंनिहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नं, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-'अस्थानम्' अनुचितं गृहकरणस्य, तथा'अनुचितप्रातिवेश्यं च ' प्रतिवेशिनः-सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्य अनुचितं-यूतादिव्यसनोपहततया धार्मिकाणामयोग्य प्राति देश्यं यत्र तदनुचितप्राति वेश्यम्, चः समुच्चये, किं पुनः कारणमतिपकटादि अस्थानमिति!, उच्यते, अतिप्रकटे प्रदेशे गृहं क्रियमणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुनः
॥७॥