SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सामान्य रहिवः ॥७॥ तथा-प्रधानसाधुपरिग्रह इति ८॥१८॥ प्रधानानाम्-अन्वयगुणेन सौजन्यदाक्षिण्यकृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां-सदाचाराभिनिवेशवतां परिग्रहःस्वीकरणं, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्यः स्यात् , तथा-उत्तमपरिग्रहेणैव गुणवानिति पुरुषस्य प्रसिदिरुत्पद्यते, यथोक्तम्-"गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः। ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः॥१६॥” इति ॥१८॥ तथा-स्थाने गृहकरणमिति ९॥१९॥ 'स्थाने' वक्ष्यमाणलक्षणास्थानविलक्षणे ग्रामनगरादिभागे गृहस्प-स्वनिवासस्य 'करण' विधानमिति ॥ १९ ॥ अस्थानमेव व्यनक्ति अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति ॥२०॥ तत्रातिप्रकटम्-असनिहितगृहान्नरतयाऽतिप्रकाशं अतिगुप्त-गृहान्तरैरेव सर्वतोऽतिसंनिहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नं, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-'अस्थानम्' अनुचितं गृहकरणस्य, तथा'अनुचितप्रातिवेश्यं च ' प्रतिवेशिनः-सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्य अनुचितं-यूतादिव्यसनोपहततया धार्मिकाणामयोग्य प्राति देश्यं यत्र तदनुचितप्राति वेश्यम्, चः समुच्चये, किं पुनः कारणमतिपकटादि अस्थानमिति!, उच्यते, अतिप्रकटे प्रदेशे गृहं क्रियमणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुनः ॥७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy