________________
वा स्त्रीषु दुरभिसन्धिः कामः, अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः, दानाहेषु स्वधनाप्रदानमकारणपरधनग्रहण वा लोभा, दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः,कुलबलैश्चर्यरूपविद्याभिरात्माहङ्कारकरणं परमर्षनिबन्धनं वा मदः, निनिमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापद्धाद्यनर्थसंश्रयेण वा मनःप्रीतिजननो हर्षः, ततोऽस्य-अरिषड्वर्गस्य त्यागा-प्रोज्झनं तेन अविरुद्धानां-गृहस्थावस्योचितधर्मार्थाभ्यां विरोधमनागतानामर्यानां-शब्दादीनां श्रोत्रादीन्द्रियविषयभावापन्नानां पतिपत्तिः-अङ्गीकरणं अविरुद्धार्थपतिपत्तिः तया इन्द्रियजय:-अत्यन्तासक्तिपरिहारेण श्रोत्रादीन्द्रियविकारनिरोधः, सर्वेन्द्रियाथनिरोधेन पुनर्यो धर्मः स यतीनामेवाधिकरिष्यते, इह तु सामान्यरूपगृहस्थधर्म एवाधिकृतस्तेनैवमुक्तमिति ॥१५॥
तथा-उपप्लुतस्थानत्याग इति ६॥ १६ ॥ उपप्लुतं-स्वचक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधाश्चास्वस्यीभूतं यत्स्थान-निवासभूमिलक्षणं ग्रामनगरादि तस्य त्यागः, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां तत्र प्रवृत्तोपप्लववशेन पूर्वलब्धानां विनाशसंभवेन नवानां चानुपाजैनेनोभयोरपि लोकयोरनर्थ एवोपपद्यते इति ॥ १६ ॥
तथा-स्वयोग्यस्याऽऽश्रयणमिति ७॥१७॥ स्वस्य-आत्मनो योग्यस्य-उचितस्य रक्षाकारणस्य राजादेरपूर्वलाभसंपादनलब्धरक्षणक्षमस्य 'आश्रयणं' रक्षणीयोऽहं भववामित्यात्मसमर्पणं, यत उक्त-" स्वामिमूलाः सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात्पुरुषप्रयत्नः" इति, स्वामी च धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान् न्यायानुगतश्च कार्य इति ॥१७॥
MANOPARD